________________
परिशिष्ट (३)
सांवत्सरिक क्षमापना पत्र सकलविमलशाश्वतस्वस्तिमज्योतिरुद्योतितं सर्वसूर्यादिमंत्रेषु तंत्रेषु सर्वत्र भूर्यादिपत्रेषु यंत्रेषु विद्यापवित्रितेषु मिथ्यात्ववल्लीलवित्रेषु दत्तात्मभक्तातपत्रेषु संसिद्धिसत्रेषु मित्रेषु लिव्या विचित्रेषु वा (च्यं)y (?), पुनर्य च बालाः पतद्वकलाला, लसत्कंठपीठेषु मुक्तादिमाला,अनालिष्टसंसारमायादिजंबालजालाः सुभाला: सुबुद्ध्या विशालाः समात्मीयनालप्रणालाः करालस्त्रिकालाः सदा सन्मुदा मातृकायां पठंतीह पूर्व, तथात्र (?) रक्षणे धातुरूपस्वरूपं, नतानेकभूपं, सदाम्नायपानीयकूपं, सदाप्यव्ययं न व्ययं सन्मनोहारि सर्वत्र विस्तारि मिथ्यात्वसंहारि सम्यक्त्वसंस्कारि दुर्बुद्धिनिवारि सद्बुद्धिसंचारि निर्वाणनिर्धारि, तीर्थेशधामेव शीर्षे प्रचंडेन दंडेन संप्रोल्लसत्कीर्ति पिंडेन दीप्तेः करंडेन नित्यं अखंडेन युक्तं तदूर्द्ध महेंद्रध्वजेनापि कुमेन सर्वधिलं मेन संशोभितं वर्णमेकं, पुनः पद्मनाभो विरंचिर्वृषांकश्च देवत्रयं यत्र नित्यं मिलित्वा स्थितं वक्रधारं कृपाणं तथा लोहगोलं यको दानवो मानवो व्यंतरः किनरो राक्षसो यक्षवेतालवैमानिकप्रेतगंधर्वविद्याधरक्षेत्रपालादिदिग्भूपालभूतव्रजे भास्करोभासुरश्चंचुरश्चंद्रमा मंगुलो मंगलः सोमपुत्रो (१३:) पवित्रस्तथा सनगी:पतिर्भार्गवो नीलवासास्तथा सैहिकेयस्त्रिशिखीयो(?) ग्रहो दुर्ग्रहो या च नक्षत्रमाला विशाला. तथा शाकिनी डाकिनी नाकिनी सुंदरी मन्त्रिणी तंत्रिणी यंत्रिणी दुष्टनारी. तथा केसरी चित्रकाः कुंजरो वेसरः सैरमेयस्तुरंगो विरंगः कुरंगो महांगो भुजंगस्तथाऽन्योऽपि जीवो महादुष्टबुद्धिः सदाऽस्माकमेकाग्रचित्तामृशं भक्तिभाजां सुराजां विरूपं विधास्यत्यहो तं वयं मारयिष्याम एतद् द्वयस्य प्रहारैरितीवात्र हेतोर्दधानं [अहं], तथा सर्ववर्णेषु मुख्य सुरक्षं सुकक्षं सुलक्षं सुयक्ष सुदक्षं सुपक्षं विरिंच्यात्ममार्तडसौख्यादिवर्याभिधायकं नायकं त्रायकं दायकं संविभाव्येति सम्यक्त्ववर्ण सुवर्ण लवर्णों वराकः श्रियोर्वीयकं संश्रितः, सोऽपि सत्त्वाधिको