SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ પાટણમાં ચર્ચાય दान्तेन्द्रियद्विरदवृन्दममन्दवाचं, वाचंयमेनमनिशं स्मरतादिदेवम् ॥१॥ सत्य प्रशस्ति: तेषां गुरूणां शिष्येण, श्रीजिनचन्द्रसूरिणा। श्रीपौषधविधेर्वृत्ति-श्चके स्वेष्टप्रसादतः ॥ २४॥ संयोज्य वृत्तिचूर्णी, समाचारी विलोक्य सद्दष्टया पुनरपि तच्छास्त्रभाव, मत्वा सत्सम्प्रदायमपि ॥ २५ ॥ श्रीपुण्यसागरमहोपा-ध्यायैः पाठकोद्धधनराजैः । अपि साधुकीर्तिगणिना, सुशोधिता दीर्घदष्टयेयम् ॥२६॥ मुनिशशिविद्यादेवी(१६१७)-प्रमिते वर्षे ऽणहिल्लपुरनगरे आश्विनविजयदशम्यां, सुमुहूर्त्त पुण्यसयोगेन (?) ॥ २७ ॥ प्रत्यक्षरगणनेन, त्रिसहस्री पंचशतकसंयुक्ता । चतुरधिकैः पंचाशत्-श्लोकैरस्याः प्रमाणमिदम् ॥ २८ ॥ इति पौषधविधिप्रकरणवृत्तिः समाप्ता । . ३५५४ पत्र ६७ [ કાલીન પ્રતિ, બીકાનેર બૃહજ્ઞાનભંડારાન્તર્ગત શ્રીજિનસૂરિ ભંડારે ]
SR No.022908
Book TitleYugpradhan Jinchandrasuri
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherPaydhuni Mahavirswami Jain Derasar
Publication Year1962
Total Pages440
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy