SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ૬૧ પ્રાચીન પ્રતિમા લેખસંગ્રહ उ. यातुनी पंयतीर्थी - २३९. सं. १४९१ आषा. वदि ७ श्रीश्रीमालवंशे वडलीवास्तव्य सं. सांडा भा. कामलदे पुत्र सं. मना भा. रत्नादे पुत्राभ्यां सं. समधर सं. सालिग द्वाभ्यां भा. राजू-साधू सुत मेघा-माणिक-रत्ना-प्रमुखकुटुंबसहिताभ्यां श्रीसुपार्श्वनाथबिंबं कारितं प्रतिष्ठितं श्रीतपागच्छाधिराजैः श्रीसोमसुंदर सूरिभिः ।। शुभं भवतु कल्याणमस्तु ।। ४. धातुनी योवीसी२४०. ॥६०॥ संवत् १४७३ वर्षे चैत्र शुदि १५ साधुशाखीय सा. मोक्षसिंह तत्पुत्र सा. देपाल तदंगजातैः सा. सांगा-भीमा-ऽर्जुनाऽदाभिधैः स्वपितृ-मातृदेपाल-मेथू(घू) पुण्यार्थं चतुर्विंशतिपट्टकः कारितः प्रतिष्ठितः श्रीखरतरगच्छे श्रीजिनवर्धनसूरिभिः । ५. पातुनी पंयतीथा - २४१. सं. १४९० वर्षे प्राग्वाटज्ञातीय व्य. लखमसी भा. नयणू सुत व्य. गागाकेन भा. लाछू पुत्र सोमायुतेन श्रीपद्मप्रभः कारितः प्रतिष्ठितस्तपा. श्रीसूरिभिः ॥ श्रीः ॥ ६८. શ્રી કુંથુનાથના દેરાસરની પ્રતિમાના લેખો १. भगवाननी माता साथेनो योवीसी ५४ - (डित) २४२. सं. १२५० ज्येष्ठ वदि ४ गुरौ श्री स. कु. पार्श्वनाथदेवचैत्ये श्री महावीरख(?)के(वटके) श्री सुभंकर भार्या कवलसिरि सुत पुनचंद भार्या लख्मिणि श्री .
SR No.022863
Book TitlePrachin Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorVishalvijay, Vijaysomchandrasuri
PublisherRander Road Jain Sangh
Publication Year2011
Total Pages168
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy