SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ४४ પ્રાચીન પ્રતિમા લેખસંગ્રહ श्रीमहावीरदेव सत्कारित । प्रतिष्टितं च श्रीतपागच्छे श्रीभट्टारकसुविहितशिरशेखर - साधुक्रियोद्धारक - शिति (थि) लाचारनिवारक श्री ६ आणंदविमलसूरिपट्टप्रभाकर श्री ६ विजयदानसूरिपट्टशृंगारहार महामलेच्छाधिपतिशाहिश्री अकबरप्रतिबोधक - तद्दत्तजगद्गुरूबिरूदधारक-श्रीशत्रुंजयगीरनाराचलादितीर्थकरजीजीआदिदंडमोचक-तद्दत्तसाभयदानप्रवर्तक- भट्टारक श्री श्री ६ हीरविजयसूरिपट्टे मुकुटायमान भट्टारक श्रीविजयसेनसूरिपट्टे .. बोधक भट्टारक श्रीविजयदेवसूरीणामुपदेशेन पं. जयसागरेण श्रीतपागच्छे। २. आरसपाषाएानी भूर्ति - १६९. सं. १६८३ श्रीकर्मादेनाम्ना सविधि का प्रतिष्ठि । श्रीविजयदेवसूरि । उ. आरसपाषाएानी मूर्ति - १७०. ||६०|| १६८१ वर्षे प्रथम चैत्र वदि ५ गुरौ श्रीबुहाणात्रगोत्रे सा. तेजा भार्या जयवंतदे पुत्र सा. जयमल्लजी वृद्धभार्या सरूपदे तत्पुत्र सा. पुणसीनाम्ना पुण्यार्थे. मुनिसुव्रतबिंबं कारितं प्रतिष्ठितं च श्रीतपागच्छे श्री ६ विजयदेवसूरिभिः ॥ ४. आरसपाषाएानी भूर्ति - १७१. सं. १६८३ वर्षे श्रीमहावीरबिंबं प्रतिष्ठितं भ. श्रीविजयदेवसूरिभिः ॥ ૫. આરસપાષાણની ગુરૂમૂર્તિ १७२. सं. १३३० आषाढ शुदि ७ गुरौ श्रीब्रह्माणगच्छे (बाकीनो लेख चूनामां दबाई गयो छे.) ६. धातुनी योवीसी - १७३. संवत् १५३३ वर्षे विशाख शु. ५ शुक्रे श्री श्रीमालज्ञातीय व्य. सांतल
SR No.022863
Book TitlePrachin Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorVishalvijay, Vijaysomchandrasuri
PublisherRander Road Jain Sangh
Publication Year2011
Total Pages168
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy