SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ उ8 પ્રાચીન પ્રતિમા લેખસંગ્રહ ५. यातुनी जातीर्थी - १४१. संवत् ११२० श्रीसरवालगच्छे . स्वपितृ .................... श्रेयोर्थं कारिता । ६. पातुनी योवीसी - १४२. संवत् १५१२ वर्षे मार्गशिर सुदि १५ सोमे श्रीभावडारगच्छे श्रीश्री मालज्ञातौ । व । प..... .................भार्या भरमादे पुत्र ........................ भार्या गंगादेव्या सहितेन पितृमातृनिमित्तं च स्वश्रेयसे । श्रीनमिनाथप्रमुखचतुर्विंशतिपट्टः कारितः । प्रतिष्ठितः । श्रीकालिकाचार्यसंतानीय । श्रीविजयसिंहसूरिपट्टाम्बरनभोमणि ॥ गच्छनायकश्रीपूज्यभट्टारकश्रीवीरसूरिपुरंदरेन ।।७४।। ७. यातुनी मेऽसतीथा - १४३. सं. १२४९ कार्तिक वद २ शनौ ............... [सरस्थाने] श्रीसरवालगच्छे श्रीवर्धमानाचार्यसंताने ग्रेकोनाउ(?) जसरा सुत जसणाग भगिनी जेलीश्रेयोर्थं जसरा पुत्र वीदाकेन श्रीपार्श्वनाथप्रतिमा कारिता । प्रतिष्ठिता श्रीवर्धमानाचार्य उप. । ८. पातुनी योवीसी - १४४. संवत् १५३६ वर्षे फागुण शुदि ३ सोमे श्रीश्रीमालज्ञातीय श्रे. लांपा भा. धरणूं सु. वेलाकेन भा. वीहलादे सु. नासल-त्रासणादिकुटुंबयुतेन मातृ-पितृश्रेयोर्थं श्रीश्रेयांसनाथादिचतुर्विंशतिपट्टः श्रीपूर्णि. श्रीगुणधीरसूरीणामुपदेशेन का. प्र. विधिना सीणीजग्रामे।
SR No.022863
Book TitlePrachin Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorVishalvijay, Vijaysomchandrasuri
PublisherRander Road Jain Sangh
Publication Year2011
Total Pages168
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy