SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ૨૬ પ્રાચીન પ્રતિમા લેખસંગ્રહ १०३. सं. १५५२ वर्षे वैशाख वदि ११ सोमे श्रीब्रह्माणगच्छे श्री श्रीमाल - ज्ञातीय श्रे. भोजा भार्या पुहती सुत रतना युतेन.. श्रे. श्रीसुमतिनाथबिंबं का प्रतिष्ठितं.. ४१. धातुनी पंचतीर्थी - . रूज . सीतापुरे । १०४. संवत् १५७९ वर्षे चैत्र वदि श्री श्रीवंशे व्य. वछा भा. वरबाई पु. जसाकेन वरबाईपुण्यार्थं श्रीचंद्रप्रभस्वामिबिंबं कारितं प्रतिष्ठितं श्रीधनरत्नसूरिभि: स्तंभतीर्थनगरे | ४२. धातुनी पंयतीर्थी - १०५. सं. १५०४ वर्षे वैशाख शु. ३ शनौ श्रीश्रीमालज्ञातीय .श्रीजीवितस्वामिश्रीविमलनाथबिंबं कारितं प्र. श्रीवीरप्रभसूरिभिः । ४३. धातुनी पंयतीर्थी - १०६. संवत् १५५९ वर्षे माघ सुदि १५ गुरौ उकेशवंशे श्रेष्ठि सूरा भा. रूषी (खी) सु. मेला भा. वयजी सुत जयवंतकेन जननीवयजी श्रेयसे श्री धर्मनाथबिंबं कारापितं प्रतिष्ठितं श्री श्री श्रीबोकडीआगच्छे श्रीमणिचंद्र सूरि ४४. धातुनी पंयतीर्थी - १०७. ॥ संवत् १५७८ वर्षे माघ वदि ८ रवौ श्री श्रीमालज्ञातीय श्रे. जूठा भार्या मानू सुत जागा-वाघा -गोपाभिः आगमगच्छे। श्रीसोमरत्नसूरिगुरूपदेशेन स्वपित्रोः श्रेयसे श्रीधर्मनाथादिपंचतीर्थी कारिता प्रतिष्ठिता विधिना रणासणग्रामवास्तव्यः ॥ छ ॥
SR No.022863
Book TitlePrachin Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorVishalvijay, Vijaysomchandrasuri
PublisherRander Road Jain Sangh
Publication Year2011
Total Pages168
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy