SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ પ્રાચીન પ્રતિમા લેખસંગ્રહ ૨૩ भा. हकू सु. हरसी पितामह-पितृश्रेयसे ................. युतेन पुत(त्र) नाईआकेन श्रीश्रीशीतलनाथबिंबं कारितं प्रतिष्ठितं श्रीसूरिभिः । ૨૬. ધાતુની એકલતીર્થી - ८९. संवत् १२४८ वर्षे वैशाख वदि ६ सोमे पितृचंडकश्रेयो) खोजकेन प्रतिमा कारितेति। ૨૭. ધાતુની એકલતીર્થી - ९०. सं. १३६३ वर्षे वैशाख शुदि ९ बुधे श्रीभावडारगच्छे लूणा भार्या लूणादेवि पु. धांधलेन पितुः श्रेयसे श्रीआदिनाथः कारितः प्रतिष्ठितं श्रीवीरसूरिभिः । २८. यातुनी पंयतीर्थी - ९१. सं. १५१९ वर्षे मार्ग. सुदि ९ शनौ प्राग्वाटज्ञातीय श्रे. भीमा भा. नाकू __ पु. महिपति भा. रही पु. सांडासहितेन भ्रातृ गणपति-पदमसी सामलनिमित्तं श्रीआदिनाथवि. का. प्र. श्रीसूरिभिः । शुभं भवतु । २८. पातुनी पंयती - ९२. सं. १४२७ ज्येष्ठ सुदि १५ श्रीकोरंटकगच्छे श्रीनन्नाचार्यसंताने श्रा. साजण भार्या लखमादे पुत्र गोवल भा. गउरदेसहितेन श्रीमहावीरबिंबं कारितं प्र. श्रीकक्कसूरिभिः ॥ पित्रोः श्रेयसे । 30. पातुनी पंयती - ९३. सं. १४३५....... ................श्रीपार्श्वनाथगच्छे श्रीऊकेशवंशे सा. ......................... पुत्र सायरयुतेन का. प्र. श्रीधर्मराजसूरिभिः ।
SR No.022863
Book TitlePrachin Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorVishalvijay, Vijaysomchandrasuri
PublisherRander Road Jain Sangh
Publication Year2011
Total Pages168
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy