SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ १० પ્રાચીન પ્રતિમા લેખસંગ્રહ पुत्र भूष(ख)र-सहसा-सिंहदत्त-मूलायुतेन आत्मश्रेयसे श्रीआदिनाथबिंबं कारितं प्रतिष्ठितं श्रीवृद्धतपापक्षे श्रीरत्नसिंहसूरिभिः । ૧૫. ભૂતીયા મૂળનાયક શ્રી સુપાર્શ્વનાથજીની પ્રતિમાનો લેખ ધાતુની પંચતીર્થી - ३७. सं. १५२६ व. ५ मंडपदुर्गवासि प्राग्वाट मं. विमल संताने सा. सुदा भा. देऊ सुत सा. वाछा भा. कपूरी सा. देल्हा भा. सोना सुत सं. श्रीपतिना भा. अमकू राजलदे सुता अजीप्रमुखकुटुंबयुतेन सुपार्श्वनाथबिंबं कारितं । प्रति. तपा. श्रीसोमसुंदरसूरिसंताने श्रीलक्ष्मीसागरसूरिभिः ॥ श्रीरस्तु ।। १६.बीपी જૂના શ્રી શાંતિનાથ ભગવાના દેરાસરની પ્રતિમાના લેખ १. ५२४२वाणी यातुनी मोटी पंयतीर्था । ३८. संवत् १८६० वर्षे वैशाख सुदि ५ चंद्रवासरे लींबडीनगरवास्तव्य पोरवाडज्ञातीय वृद्धशाखायां सा० देवचंद तत्पुत्र सा. डोसाकेन श्रीआदिनाथबिंबं भरापितं प्रतिष्ठितं च भट्टारकश्रीविजयजिनेन्द्रसूरिभिः श्रीतपागच्छे। २. पातुनी पंयती - ३९. संवत् १८१० जेठ सुदि ९ श्रीमहावीरस्वामिबिंबं बाई गणेसी कारितं __ प्रतिष्ठितं च देवचंद्रगणिना। ૪. અહિં આદિનાથની પંચતીર્થી પરિકરવાળી છે. પરિકર મોટુ અને સુંદર છે, પ્રાયઃ ૧ થી ૧all ફૂટ ઉંચુ અને ૧ ફૂટ પહોળું છે.
SR No.022863
Book TitlePrachin Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorVishalvijay, Vijaysomchandrasuri
PublisherRander Road Jain Sangh
Publication Year2011
Total Pages168
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy