SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ vis ४ | an८ ૩૧૭ विष्णुपुराणे ग्रामाणां सप्तके दग्धे, यत्पापं जायते किल तत्पापं जायते 'पार्थ, जलस्यागलिते सति १५ संवत्सरेण यत्पापं, कैवर्त्तस्येव जायते एकाहेन तदाप्नोति, अपूतजलसंग्रही १६ यः कुर्यात्सर्वकर्माणि, वस्त्रपूतेन वारिणा स मुनिः स महासाधुः, स योगी स महाव्रती १७ यदुक्तमितिहासपुराणे अहिंसा परमं ध्यानं, अहिंसा परमं तपः अहिंसा परमं ज्ञानं, अहिंसा परमं सुखं १८ अहिंसा परमं दानं, अहिंसा परमो दमः अहिंसा परमो यज्ञो, अहिंसा परमं शुभं १९ तमेव ह्युत्तमं धर्म, अहिंसा धर्मलक्षणं ये चरितं महात्मानो, विष्णुलोकं व्रजंति ते २० यदुक्तं कूर्मपुराणे-नगपडलग्रंथे अभक्ष्याणि ह्यभक्ष्याणि, कंदमूलं विशेषतः नूतनोदयपत्राणि, वर्जनीयानि सर्वतः २१ मद्यपाने मतिभ्रंशो, नराणां जायते खलु न धर्मो न दया तेषां, न ध्यानं न च सत्क्रिया २२ मद्यपाने कृते क्रोधो, मानं लोभश्च जायते मोहश्च मत्सरश्चैव, दुष्टभाषणमेव च २३ वारुणीपानतो यांति, कीर्त्तिकांतिमतिश्रियः विचित्रा चित्ररचना, वाञ्छंति कज्जलादिव २४ भूतार्त्तवन्नरीनर्त्ति, रारटीति सशोकवत् दाहज्वरातवद्भूमौ, सुरापो लोलुठीति च २५ ૧. કુંતીનું બીજું નામ પૃથા હતું તેના પુત્ર તે પાર્થ. યુધિષ્ઠિર, અર્જુન અને ભીમ એ ત્રણે પાર્થ કહેવાય છે.
SR No.022862
Book TitleShreechandra Kevalino Ras Part 02
Original Sutra AuthorN/A
AuthorGyanvimalsuri
PublisherShurtgyan Prasarak Trust
Publication Year2010
Total Pages218
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy