SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ 14 / Jijñāsä भ्रामं भ्रामनेकभूतलपदे ज्ञानामृतं लम्भयन् गोविन्दप्रतिमोऽधुना जितरणो गोविन्द आश्राम्यति।।5।। दृष्ट्वा पण्डितमानिसंशयहरीं यत्पाण्डिती सर्वगां प्रागल्म्यं सुरवाचि कस्य न भवेत्सङ्कल्पसूर्योदय: लीला यस्य विनोदवर्धनकरी गोवर्धनोद्धारिणी। गोविन्दं तमहं प्रणौमि परया भक्त्या गुणैकस्यहम्।।6।। यस्यैक्यं ननु वाचिकर्मणि मनस्यूर्ध्वस्थितं गीयते वासन्ती प्रकृतिस्सुमोदयकरी सदभ्योऽनिशं रोचते। यस्य द्वारमहोऽभिनन्दति सदा विद्यापिपासून्मुदा वन्देऽहं तमजातशत्रुसुधियं गोविन्द्रचन्द्राऽमिधम्।।7।। वात्सल्यामृतसे कैरन्तस्सारैरनेकधोपकृतः। अभिराजो राजेन्द्रो गोविन्दगुणान मुदा सूते ।।8।।
SR No.022812
Book TitleJignasa Journal Of History Of Ideas And Culture Part 01
Original Sutra AuthorN/A
AuthorVibha Upadhyaya and Others
PublisherUniversity of Rajasthan
Publication Year2011
Total Pages272
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy