SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ 718 चातुम्महापथे खुद्दमधुं अनेलकं पीलेय्य । तमेनं महाजनकायो पच्चासीसमानरूपो पच्चुपडितो अस्स । एवमेव यस्मिं समये समणो गोतमो अनेकसताय परिसाय धम्म देसेति, नेव तस्मिं ममये समणस्स गोतमस्स सावकानं खिपितसद्दो वा होति उक्कासितसद्दो वा। तमेनं महाजनकायो पच्चासीसमानरूपो पच्चुपहितो होति-यं नो भगवा धम्मं भासिस्सति तं नो सोस्सामा ति । ये पि समणस्स गोतमस्स सावका सब्रह्मचारीहि सम्पयोजेत्वा सिक्खं पञ्चक्खाय हीनायावत्तन्ति ते पि सत्थु चेव वण्णवादिनो होन्ति, धम्मस्स च वण्णवादिनो होन्ति, सङ्घस्स च वण्णवादिनो होन्ति, अत्तगर हिनो येव होन्ति अननगरहिनो, मयमेवम्हा अलक्खिका मयं अप्पपुञा ते मयं एवं स्वाक्खाते धम्मविनये पजित्वा नासक्खिम्हा यावजीवं परिपुण्णं परिसुद्धं ब्रह्म वरियं चरितं ति। ते आरामिकभुता वा उपासकभूता वा पञ्चसिक्खापदे समादाय वत्तन्ति । इति समणो गोतमो सावकानं मक्कतो..."विहरन्ती" ति ।' : २७: Nigantha Uposatha एवं मे सुतं । एक समयं भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे । अथ खो चिसारखा मिगारमाता तदहुपोसथे येन भगवा तेनुपसङ्कमि ; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो विसाखं मिगारमातरं भगवा एतदवोच- "हन्द कुतो नु स्त्र, विसाखे, आगच्छमि दिवा दिवस्मा" ति ? "उपोसथाहं, भन्ते, अज्ज उपवसामी" ति । "तयो खोमे, विसाखे, उपोसथा। कतमे तयो ? गोपालकुपोसथो, निगण्टुपोसथो, अरियुपोसथो। कथं च, विसाखे, गोपालकुपोसथो होति ? सेय्यथापि, विसाखे, गोपालको सायन्हसमये सामिकानं गावो निय्यातेत्वा इति पटिसञ्चिक्खति-'अज्ज खो गावो अमुकस्मि च अमुकस्मि च पदेसे चरिंसु, अमुकस्मि च अमुकस्मि च पदेसे पानीयानि पिविंसु ; स्वे दानि गावा अमुकस्मि च अमुकस्मि च पदेसे चरिस्सन्ति, अमुकस्मि च अमुकस्मि च पदेसे पानीयानि पिविस्सन्ती' ति ; एवमेव खो, विसाखे, इधेकच्चो उपोसथिको इति पटिसञ्चिक्खति'अहं ख्वज्ज इदं चिदं च खादनीयं खादि, इदं चिदं च भोजनीयं भुजिं; स्वे दानाहं इदं चिदं च खादनीयं खादिस्सामि, इदं चिदं च भोजनीयं भुजिस्सामी' ति । सो तेन अभिज्मासहगतेन चेतसा दिवसं अतिनामेति । एवं विसाखे, गोपालकुपोसथो होति । एवं १. मुत्तपिटके, मज्झिमनिकाय पालि, मज्झिमपण्णासक, महासकुलुदायिसुत्तं, २७-१, पृ० २२४ से २६ ।
SR No.022804
Book TitleAgama And Tripitaka Comparative Study
Original Sutra AuthorN/A
AuthorNagaraj Muni
PublisherToday and Tomorrows Printers and Publishers
Publication Year1986
Total Pages804
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy