SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ "की बेचिकच्छी आगमं, ( इति समियो) पहे पुच्छितुं अभिमानो । सन्तकरो भवाहि पञ्हे मे पुट्ठो, अनुपुत्रं अनुधम्मं व्याकरोहि मे" ॥ "दुरतो मागतोसि समिय, ( इति भगवा ) हे पुच्छि अभिमानो । सन्तकरो भवामि पहे ते पुट्ठो, अनुपुब्बं अनुधम्मं ब्याकरोमि ते ॥ "पुच्छ मं समिय पञ्हं, यं किवि मनसिच्छसि । तस्स तम्से पञ्हस्स, अहं अन्तं करोमि ते" ति ॥ or at सभियस्स परिब्बाजकस्स एतदहोसि - " अच्छरियं वत, भो, अब्भुतं वत, भो ! यं वताहं अज्ञेषु समणब्राह्मणेसु ओकासकम्ममत्त पि नालत्थं तं मे इदं समणेन गोतमेन ओकासकम्मं कतं" ति । अत्तमनो पमुदितो उदग्गो पीतिसोमनस्सजातो भगवन्तं पञ्हं अपुच्छि - " किं पत्तिनमाहु भिक्खुनं, ( इति सभियो) 713 ११२ अथ खो समियो परिब्बाजको भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा अत्तमनो पमुदितो उदग्गो पीतिसोमनस्सजातो उट्ठायासना एकंसं उत्तरासङ्ग करित्वा येन भगवा तेनञ्जलि पणामेत्वा भगवन्तं सम्मुखा सारुप्पा हि गाथाहि अभित्थवि - " यानि च तीणि यानि च सहि, १३७ अथ खो समियो परिब्बाजको भगवतो पादेसु सिरसा निपतित्वा भगवन्तं एतदवोच— "अभिक्कन्तं, भन्ते पे० "एसाहं भगवन्तं सरणं गच्छामि धम्मं च भिक्खुसङ्घ च ; लभेय्याहं, भन्ते, भगवतो सन्तिके पब्वज्जं लभेय्यं उपसम्पदं " ति । 0. 0***** "यो खो, समय, अञ्ञतित्थियपुब्बी इमस्मि धम्मविनये आकङ्क्षति पब्बज्जं आकङ्खति उपसम्पदं, सो चत्तारो मासे परिवसति ; चटुन्नं मासानं अच्चयेन आरद्धचित्ता भिक्खू पब्बाजेन्ति उपसम्पादेन्ति भिक्खुभावाय । अपि च मेत्थ पुग्गलवेमत्तता विदिता" ति ।। “सचे, भन्ते, अञ्ञतित्थियपुब्बा इमस्मि धम्मविनये आकङ्खन्ता पब्बज्जं आकङ्खन्ता उपसम्पदं चत्तारो मासे परिवसन्ति, चतुन्नं मासानं अच्चयेन आरद्धचित्ता भिक्खू पब्बाजेन्ति उपसम्पादेन्ति भिक्वुभावाय, अहं चंतारि वस्सानि परिवसिस्सा मि; चतुन्नं वस्सानं अच्चयेन आरद्धचित्ता भिक्खू पब्बाजेन्द्र उपसम्पादेन्तु भिक्खुभावाय ।" ति । अलत्थ बो
SR No.022804
Book TitleAgama And Tripitaka Comparative Study
Original Sutra AuthorN/A
AuthorNagaraj Muni
PublisherToday and Tomorrows Printers and Publishers
Publication Year1986
Total Pages804
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy