SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ 711 "उच्चावचेहि वणेहि, उरगो चरति तेजसी। सो आसज्ज डंसे बालं, नरं नारिं च एकदा । तस्मा तं परिवज्जेय्य, रक्खं जीवितमत्तनो ॥ "पहूतमक्खं जालिनं, पावकं कण्हवत्तनि । बहरो ति नावजानेय्य, न नं परिभवे नरो॥ "लद्धा हि सो उपादानं, महा हुत्वान पावको। सो आसज्ज उहे बालं, नरं नारिं च एकदा । तस्मा तं परिवज्जेय्य, रक्खं जीवितमत्तनो ॥ "वनं यदगि डहति, पावको कण्हवत्तनी। जायन्ति तत्थ पारोहा, अहोरतानमच्चये ॥ "यञ्च खो सीलसम्पन्नो, भिक्खु उहति तेजसा । न तस्स पुत्ता पसवो, दायादा विन्दरे धनं । अनपच्चा अदायावा, तालावत्यू भवन्ति ते ॥ "तस्मा हि पण्डितो पोसो, सम्पस्सं अत्यमत्तनो । मुजङ्गमं पावकं च, खत्तियं च यसरिसन । मिक्लुं च सीलसम्पन्नं, सम्मदेव समाचरे' ति ॥ एवं वुत्ते, राजा पसेनदि कोसलो भगवन्तं एतदवोच-"अभिक्कन्तं, भन्ते, अभिकन्त, भन्ते ! सेय्यथापि भन्ते, निक्कुज्जितं वा उक्कुज्जेय्य पटिच्छन्नं वा विवरेय्य मुल्हस्स वा मग्गं आचिक्खेय्य अन्धकारे वा तेलपज्जोतं. धारेय्य-चक्खुमन्तो रूपानि दक्खन्ती ति ; एवमेवं भगवता अनेकपरियायेन धम्मो पकासितो। एसाह, भन्ते, भगवन्तं सरणं गच्छामि धम्मं च भिक्खुसङ्घ च । ·उपासकं मं, भन्ते, भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गतं" ति ।' : २४: Sabhiya Parivrājaka एवं मे सुतं । एक समयं भगवा राजगहे विहरति वेलुवने कलन्दक निवापे । तेन खो पन समयेन सभियस्स परिब्बाजकस्स पुराणसालोहिताय देवताय पञ्हा उद्दिट्ठा होन्ति-“यो १. सुत्तपिटके, संयुत्तनिकाय पालि, सगाथवग्गो, कोसलसंयुत्तं, दहरसुत्त, ३-१-१ से ४ पृ०६७६६ ।
SR No.022804
Book TitleAgama And Tripitaka Comparative Study
Original Sutra AuthorN/A
AuthorNagaraj Muni
PublisherToday and Tomorrows Printers and Publishers
Publication Year1986
Total Pages804
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy