SearchBrowseAboutContactDonate
Page Preview
Page 733
Loading...
Download File
Download File
Page Text
________________ 693 सब्त्रदस्सावी अपरिसेसं जाणदस्सनं परिजानाति - 'चरतो च मे तिट्ठतो च सुत्तस्स च जागरस्स च सततं समितं जाणदस्सनं पच्चुपट्ठितं' ति । सो पुराणानं कम्मानं तपसा व्यन्तीभावं पञ्ञापेति नवानं कम्मानं अकरणा सेतुघातं । इति कम्मक्खया दुक्खक्खयो, दुक्खक्खया, वेदनाक्खयो, वेदनाक्खया सब्बं दुक्खं निज्जिण्णं भविस्सति - एवमे तिस्सा सन्दिठिकाय निज्जराय विसुद्धिया समतिक्कमो होति । इध, भन्ते, भगवा किमाहा" ति ? " तिस्सो खो इमा, अभय, निज्जरा विसुद्धियो तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सम्मदक्खाता सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय जायस्स अधिगमाय निब्वानस्स सच्छिकिरियाय । कतमा तिस्सो ? इध, अभय, भिक्खु सीलवा होति पे० समादाय सिक्खति सिक्खापदेसु । सो नवं च कम्मं न करोति, पुराणं च कम्मं फुस्स फुस्स व्यन्तीकरोति । सन्दिठिका निज्जरा अकालिका एपिस्सिका ओपनेय्यिका पच्चत्तं वेदितब्बा विञ्जूही ति । "स खो सो, अभय, भिक्खु एवं सीलसम्पन्नो विविच्चेत्र कामेहिपे० चतुत्थं झानं उपसम्पज्ज विहरति । सो नवं च कम्मं न करोति, पुराणं च कम्मं फुस्स फुस्स ब्यन्तीकरोति । सन्दिट्टिका निज्जरा अकालिका एहिपस्सिका ओपनेय्यिका पच्चत्तं वेदिता विज्ञहीति । “स खो सो, अभय, भिक्खु एवं समाधिसम्पन्नो आसवानं खया अनासवं चेतोविमुक्ति पञ्ञाविमुत्ति दिट्ठे व धम्मे सयं अमित्रा सच्छिकत्वा उपसम्पज्ज विहरति । सो नवं च कम्मं न करोति, पुराणं च कम्मं फुस्स फुस्स व्यन्तीकरोति । सन्दिट्टिका निज्जरा अकालिका एहिपस्सिका ओपनेय्यिका पच्चत्तं वेदितव्त्रा विज्ञही ति । इमा खो, अभय, तिस्सो निज्जरा विसुद्धियो तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सम्मदक्खाता सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्वङ्गमाय जायस्स अधिगमाय निब्बान सच्छिकि रियाया" ति । एवं वृत्ते पण्डितकुमारको लिच्छवि अभयं लिच्छवि एतदवोच - " कि पन त्वं, सम्म अभय, आयस्मतो आनन्दस्स सुभासितं सुभासिततो नाब्भनुमोदसी" ति ? "क्याहं, सम्म पण्डितकुमारक आयस्मतो आनन्दस्स सुभासितं सुभासिततो नाब्भनुमोदिस्सामि ! मुद्धापि तस्स विपतेय्य यो आयस्मतो आनन्दस्स सुभासितं सुभासिततो नाब्भनुमोदेय्या" ति । ' १. सुत्तपिटके, अंगुत्तरनिकाय पालि, तिकनिपात, आनन्दवग्गो, निगण्ठसुत्तं, ३-८-४, पृ० २०५ ॥
SR No.022804
Book TitleAgama And Tripitaka Comparative Study
Original Sutra AuthorN/A
AuthorNagaraj Muni
PublisherToday and Tomorrows Printers and Publishers
Publication Year1986
Total Pages804
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy