SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ 674 घाटकं कण्ठे विलग्गं, सो नेव सक्कुणेय्य उग्गिलितुं न सक्कुणेय्य ओगिलितं ; एवमेव खो ते, राजकुमार, समणो गोतमो इमं उभतोकोटिकं पञ्हं पुट्ठो समानो नेव सक्खिति उग्गिलितं न सक्खिति ओगिलितुं" ति । "एवं, भन्ते" ति खो अभयो राजकुमारो निगण्ठस्स नातपुत्तस्स पटिस्सुत्वा उट्ठायासना निगण्ठं नातपुत्तं अभिवादेत्वा पदक्खिणं कत्वा येन भगवा तेनुपसङ्कमि ; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि । एकमन्तं निसिन्नस्स खो अभयस्स राजकुमारस्स सुरियं उल्लोकेत्वा एतदहोसि"अकालो खो अज्ज भगवतो वाद आरोपेतुं । स्वे दानाहं सके निवेसने भगवतो वादं आरोपेस्सामि" ति भगवन्तं एतदवोच-"अधिवासेतु मे, भन्ते, भगवा स्वातनाय अत्तचतुत्यो भत्तं" ति । अधिवासेसि भगवा तुम्हीभावेन । अथ खो अभयो राजकुमारो भगवतो अधिवासनं विदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि । अथ खो भगवा तस्सा रत्तिया अच्चयेन पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन अभयस्स राजकुमारस्स निवेसनं तेनुपसङ कमि ; उपसङ कमित्वा पञ्जते आसने निसीदि । अथ खो अभयो राजकुमारो भगवन्तं पणीतेन खादनीयेन भोजनोयेन सहत्था सन्तप्पेसि सम्पवारेसि । अथ खो अभयो राजकुमारो भगवन्तं भुत्तावि ओनीतपत्तपाणिं अञतरं नीचं आसनं गहेत्वा एकमन्तं निसीदि । ___ एकमन्तं निसिन्नो खो अभयो राजकुमारो भगवन्तं एतदवोच-"भासेय्य नु खो, भन्ते, तथागतो तं वाचं या सा वाचा परेसं अप्पिया अमनापा" ति ? "न ख्वेत्थ, राजकुमार, एकंसेना" ति । "एत्थ, भन्ते, अनस्सुं निगण्ठ।” ति ।। "किं पन त्वं, राजकुमार, एवं वदेसि-'एत्थ, भन्ते, अनस्सु निगण्ठा" ति ? "इधाहं, भन्ते, येन निगण्ठो नातपुत्तो तेनुपसंकमि, उपसङ्कमित्वा निगण्ठं नातपुत्त अभिवादेत्वा एकमन्तं निसीदि । एकमन्तं निसिन्नं खो मं, भन्ते, निगण्ठो नातपुत्तो एतदवोच-"एहि त्वं, राजकुमार, समणस्स गोतमस्स वादं आरोपेहि । एवं ते कल्याणो कित्तिसद्दो अभुग्गाच्छस्सति-अभयेन राजकुमारेन समणस्स गोतमस्स एवं महिद्धिकस्स एवं महानुभावस्स वादो आरोपितो' ति । एवं वुत्ते , अहं, भन्ते, निगण्ठं नातपुत्त एतदवोचं'यथा कथं पनाहं, भन्ते, समणस्स गोतमस्स एवं महि द्धिकस्स एवं महानुभावस्स वाद आरोपेस्सामी' ति ? _ 'एहि. त्वं, राजकुमार, येन समणो गोतमो तेनुपसङ्कम' उपसङ्कमित्वा समणं गोतमं एवं वदेहि-भासेय्य नु खो, भन्ते, तथागतो तं वाचं या सा वाचा परेसं अप्पिया अमनापा ति! सचे ते समणो गोतमो एवं पुट्ठो एवं ब्याकरोति-भासेय्य, राजकुमार, तथागतो तं वाचं या सा वाचा परेसं अप्पिया अमनापा ति, तमेनं त्वं एवं वदेय्यासि-अथ किं चरहि
SR No.022804
Book TitleAgama And Tripitaka Comparative Study
Original Sutra AuthorN/A
AuthorNagaraj Muni
PublisherToday and Tomorrows Printers and Publishers
Publication Year1986
Total Pages804
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy