SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ मदन० ॥ १० ॥ सर्वथापि न सेव्यः परस्त्रीगमनादिकुमार्गसेवया नूनं नराणां श्वभ्रपात एव भवति यतः - परस्त्रीगतिवांछातः । पुरुषो नरकं व्रजेत् ॥ अन्यनृसेवया नारी । गामिनी नरके भवेत् ॥ १ ॥ दाराः पर| भवकाराः । बंधुजनो बंधनं विषं विषयाः ॥ कोऽयं जनस्य मोहो। ये रिपवस्तेषु सुहृदाशाः ॥ २ ॥ पुत्रो में भ्राता मे । स्वजनो मे गृहकलत्रवर्गो मे ॥ इति कृतमेमेशब्दं । पशुमिव मृत्युर्जनं हरति * ॥ ३ ॥ कोऽहं कस्मिन् कथमायातः । को मे जननी को मे तातः ॥ इति परिभावयतः संसारः । सर्वोऽयं खलु स्वप्नविचारः ॥ ४ ओतुः पयः पश्यति नैव दंडं । कीरोऽपि शालोन्न च लोष्टुखंडं ॥ काकः पलं नो चलसिंहतुंडं । जंतुस्तथा शं न यमं प्रचंड ॥ ५ ॥ एवंविधं निजजनक मुनेरुपदेशमाकर्ण्य मणिप्रभ उत्थाय तां मदनरेखां राज्ञीं क्षमयित्वा वदत् भो सुंदरि ! अद्यप्रभृति त्वं मम जामिरसि, आलभ्यं किमुपकारं करोमि? तया प्रोक्तं भो बांधव ! तीर्थवंदनं कारयता वा मह्यमतुल्य उपकारः कृतोऽस्ति, अथ त्वं मम परमबांधवोऽसि ततस्तया स्वपुत्रस्वरूपं पृष्टः स मुनिः प्राह, प्राक् द्वौ राजपुत्रावभूतां, मिथश्च तो परमप्रीतिभाजावास्तां क्रमात्तौ द्वावपि पुण्यविशेषान्मृत्वा सु चरित्रम ॥ १० ॥
SR No.022767
Book TitleMadanrekha Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherHiralal Hansraj
Publication Year1932
Total Pages24
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy