SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ संवरमुनि चरित्रं ॥ २ ॥ अनादिसिद्धदुःकर्मद्वेषिसंघातघातकम् । इदमाद्रियते धीरैः खड्गधारोपमं तपः ॥ २ ॥ अन्वयः - अनादि सिद्ध दुःकर्म द्वेषि संघात घातकं, खड्गधारा उपमं इदं तपः धीरैः आद्रियते ॥ २ ॥ अर्थः - अनादिकाळथी प्रगटेलां दुष्कर्मोरूपी शत्रुओना समूहनो नाश करनारो, अने तलवारनी धारासरखो आ तप धैर्यवंतो करी शके छे. ॥ २ ॥ ज्ञानचक्षुषि नैर्मल्यं तत्त्वातत्त्वावलोकनम् । तपस्तपनवदत्ते तमः शमनतः सताम् ॥ ३ ॥ अन्वयः - तपः तपनवत् तमः शमनतः सतां ज्ञान चक्षुषि नैर्मल्यं तव अतत्व अवलोकनं दत्ते. ॥ ३ ॥ अर्थः- तप छे ते सूर्यनीपेठे अज्ञानरूपी अंधकारने दूर करीने सज्जनोने ज्ञानरूपी चक्षुमां निर्मलता ( आपीने ) तत्व तथा अतवने देखाडी आपे छे. ॥ ३ ॥ कर्मैधांसि दहन्पुष्टस्तपोवह्निरयं नवः । हरते देहिनां दाहं यः संसारसमुद्भवम् ॥ ४ ॥ अन्वयः - कर्म एवांसि दहन् पुष्टः अयं तपः वह्निः नवः, यः देहिनां संसार समुद्भवं दाहं हरते. ॥ ४ ॥ अर्थः–कर्मोरूपी काष्टोने बाळीने वृद्धि पामेलो आ तपरूपी अग्नि (खरेखर ) आश्चर्य उपजावनारो छे, केमके जे प्राणीओने संसारथी उत्पन्न थयेला तापने दूर करे छे ! || ४ || 664 सान्वय भाषांतर ॥ २ ॥
SR No.022764
Book TitleSamvar Muni Charitram
Original Sutra AuthorN/A
AuthorVardhamansuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1928
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy