SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ K चरित्रं USHIRTS सान्वय भाषांतर ॥३ ॥ संवरमुनि हा अर्थः-नजीक आवती एवी मुक्तिरूपी स्त्रीमा जाणे आसक्त मनवाळा थया होय नही! तेम ते मुनिराजे मार्गे चालतां तीक्ष्ण | कांकराने पण तज्यो नही. ॥ ९८॥ खदेहेऽपि निरीहोऽयमिति शुद्धमतिर्यतिः । पुरः स्फुरति सिंहेऽपि सहजा नात्यजद्गतिम् ॥ ९९॥ ॥ ३०॥ अन्वयः-इति व देहे अपि निरीहः अयं शुद्धमतिः यतिः पुरः सिंहे स्फुरति अपि सहजा गतिं न अत्यजत् ॥ ९९ ॥ अर्थः-रीते पोताना शरीरनी पण ममताविनाना आ निर्मल बुद्धिवाळा मुनिए आगळ सिंह आवीने उभो रहेता पण (पो. तानी) स्वाभाविक गतिनो त्याग कर्यों नही. ॥ ९९॥ कदाचित्क्वचिदौचित्यचतुरेढौंकितं नरैः । स धीरस्तुषसौवीरतक्रायं त्याज्यमग्रहीत् ॥ १० ॥ अन्वयः-सः धीरः कदाचित् क्वचित् ओचित्य चतुरैः नरैः ढोकितं, त्याज्यं तुष सौवीर तकाद्यं अग्रहीत. ॥१०॥ अर्थः-ते धैर्यवान संवरमुनि कोइक समये, क्यांक योग्यतामां निपुण, एवा पुरुषोए आपेला, अने फेंकी देवालायक, एवां (धान्यना) फोतरांनी कांजी अथवा छाशआदिक (आहारमाटे) ग्रहण करता. ॥ १० ॥ एवमप्रतिबद्धेन स्वविहारक्रमेण सः । प्रतिकर्मविमुक्ताङ्गो निन्ये धात्री पवित्रताम् ॥१॥ ___ अन्वयः-एवं अप्रतिबद्धेन स्वविहार क्रमेण प्रतिकर्म विमुक्त अंगः सः धात्री पवित्रतां निन्ये. ॥१॥ अर्थः-परीते पोताना अस्खलित विहारना क्रमथी, शरीरमाटे कोइ पण जातनी दरकार राख्याविना, ते मुनिराज पृथ्वीने पा DASHUSHIA
SR No.022764
Book TitleSamvar Muni Charitram
Original Sutra AuthorN/A
AuthorVardhamansuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1928
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy