SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ सान्वय E5%E4% भाषांतर संवरमुनि || प्रभो प्रभवति प्रायः कोऽप्युपायः स किं क्वचित् । येन स्याद्विषतामन्तो हन्त दुःकर्मणामपि ॥ ४६॥ || चरित्रं ___ अन्वयः-हे प्रभो! प्रायः सः कः अपि उपायः किं कचित् प्रभवति ? येन हंत दुःकर्मणां द्विषतां अपि अंतः स्यात् ॥४६॥ अर्थ:-हे भगवान् ! प्रायें करीने एवो पण कोई उपाय शृं क्यांय ? के जेथी अरेरे! (आवां ) दुष्कर्मोरूपी शत्रुओनो पण नाश यइ शके. ॥ ४६॥ अथाभ्यधात्सुधापूरसोदरीं स गुरुर्गिरम् । तप एवास्ति दुःकर्ममर्मनिर्मथनिष्ठुरम् ॥ ४७ ॥ ___ अन्वयः-अथ गुरुः सुधा पूर सोदरी गिरं अभ्यधात्, तप एव दुःकर्म मर्म निर्मथ निष्ठुरं अस्ति. ॥ ४७ ।। अर्थः-त्यारे गुरुमहाराज अमृतना प्रवाहसरखी वाणी बोल्या के, फक्त एक तपज (तेवां) दुष्कर्मोनो मर्मस्थानोने तोडीपाडवामा समर्थ छ । ४७॥ धत्ते तदपि तीव्रत्वमङ्ग निःसङ्गताभृताम् । निःसङ्गता तु दीक्षाया दाक्षिण्येन यदि स्थिरा ॥ ४८॥ ___ अन्वयः---अंग तत् अपि निःसंगता भृतां तीव्रत्वं धत्ते, निःसंगता तु यदि दीक्षायाः दाक्षिण्येन स्थिरा. ॥४८॥ अर्थः-वळी ते तप पण (सांसारिक) मनुष्योए संगरहित करेलो तीव्रपणुं धारण करी शके छे, अने ते निःसंगपणुं पण दीक्षानी 18| कृपाथीज स्थिर थाय छे. ॥४८॥ . RRRRRRRRRRIANE +4+4+4+3+3443
SR No.022764
Book TitleSamvar Muni Charitram
Original Sutra AuthorN/A
AuthorVardhamansuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1928
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy