SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ मृगावती | कोनादे, नारदोऽपि विशारदः ॥ ७५ ॥ प्रतिगात्रं स्फुरच्चित्र-श्चित्रपंककलंकितः । किंतु सोऽस्ति चरित्रम ततोऽधीष्व, पटांतर्धानवर्तिनी ॥७६॥ चापल्यात्पटमुत्पाट्य, त्वं चेदालोकयिष्यसि । तव पुत्रि दुरं॥८२॥ | तोऽय-मामयः संक्रमिष्यति ॥७७|| प्रद्योतेन ततः सर्व, तथेति प्रतिपेदुषी । कलां ग्राहयितुं तस्य, | संभ्रमेण सुतार्पिता ॥७॥ यथा ग्रामं यथा तानं, यथा रागं यथा स्वरं । यथा मूर्छितमेतस्या, वत्सराजः | | समादिशत् ॥७९॥ अचिरेणैव गंधर्व-कलायाः पारदृश्वरीं । तां वीक्ष्य मेने वत्सेशः, स्वस्मादपि 81 | सुमेधसं॥८०॥ अयं ध्वनिरियं प्रज्ञा, त्वयाऽस्याश्चेदसृज्यत । अकारि तत्किमेकाक्षी–त्युपालब्ध स वेधसं।८१॥ तां कलां पश्यतस्तस्याः, स्मृत्वा राज्ञश्च तद्वचः । उन्मीलंति निमीलंति, वत्सेशस्य मनोरथाः | | ॥८॥ अथास्याः श्रवणद्वारे, प्रविश्योदयनश्चरः । जहार चौरवच्चित्तं, राजन्वत्यामपि क्षितौ ॥ ८३ ॥ | हृतचित्ततयात्यंतं, तस्य वोक्षणकांक्षिणी। सातिविस्वरमध्यैष्ट, नष्टे स्याकिं न चेतसि ॥ ८४ ॥ स | विस्वरमधीयाना-मेनां चुक्रोश कोपतः । आः काणे सर्वशून्यासि, यच्छिक्षां कुरुषेऽन्यथा ॥ ८५ ॥161 | सा साक्षेपमधिक्षिप्ता, चुकोप च जजल्प च । आः कुष्टिन निष्ठुरालाप-नात्मानं वेत्सि कुत्सितं | 04940404040404
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy