SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ 10 मृगावती धरित्रीश-निर्देशं प्रत्यपद्यत ॥ २९ ॥ वापी विधाय कोसुंभ-रसरंगतरंगितां। ततोऽमात्यो मृगावत्यै, चरित्रम् कथयामास सादरः ॥ ३० ॥ वृद्धाभिः कृतमंगल्या, पौरोभिरभिनंदिता । कोसुंभवसना फुल्ल-सुम- | नोमाल्यभारिणी ॥ ३१ ॥ दुर्वायवांकुरोत्तंसा, मौक्तिकप्रायभूषणा । उल्लासितसितच्छत्रा, प्राप वापी || मृगावती ॥ ३२ ॥ युग्मं ॥ कृपाणपाणिरेतस्याः, कौशांबीपरमेश्वरः । कक्षीकृत्य स्वयं रक्षा-मारक्षप-18 दवीं दधौ ॥ ३३ ॥ एतामावृत्य सामंतै-राशासु निखिलास्वपि । नानास्त्रपाणिभिस्तस्थे, दिक्पालैरिव 4 | रक्षिभिः ॥ ३४ ॥ उद्दीप्रमणिसोपानां, पुष्पप्रकरदंतुरां । रोमांचितवपुर्वापी-मवतीर्णा मृगावती॥३५॥ सा स्वच्छंदकृतोत्साहा, स्नांती सुचिरमन्वभूत् । सर्वांगीणसुधासेकात्, सातिरेकं सुखोत्सवं ॥ ३६॥10 अथासौ तत्र संपूर्ण-रुधिरस्नानदोहदा । यावल्लोहितलिप्तेव, वाप्याः किंचिच्च निर्ययो ॥ २७ ॥ अकांड इव चंडेन, भारंडेण पतत्रिणा । कुतोऽप्यागत्य सालोकि, नव्यामिषमनीषया ॥ ३८ ॥ सर्वेषां पश्यतामेव, स पापः पश्यतोहरः । एतां क्रमाभ्यामाक्रम्य, दूरमूवं खमुद्ययो ॥ ३९ ॥ अहो गृह्णीत | | गृह्णीत, वेगेन विहगाधमं । मम जीवितमादाय, सैष गच्छति गच्छति ॥ ४० ॥ हो धावत सामंताः, OOOOOOOO
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy