SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ मृगावती IN| अरे दूत दुराकूत, जल्पाक इव जल्पसि ॥ ५० ॥ शतानीकसहस्रांशो, युद्धमूर्द्धन्युदित्वरे। चंडप्रद्यो- IRIचरित्रम तखद्योतः, कलयिष्यत्यदृश्यतां ॥ ५१ ॥ इत्थं कटु ब्रुवाणोऽपि, दूतोऽसीति न हन्यसे । इत्युक्त्वा | तं तिरस्कृत्य, विससर्ज प्रजेश्वरः ॥ ५२ ॥ अथोपेत्य मृगावत्यां, स्नेहाढथे चंडभूपतौ । मन्युमुद्दोप| यामास, दूतो वात इवानलं ॥ ५३ ॥ ततो भृयांसि तेजांसि, प्राप्तुं प्रद्योतभूपतिः । प्रतस्थे प्रति-IR | कोशांबी, कौबेरीमिव भास्करः ॥ ५४॥ यस्तदा तरलैर श्व-रूर्ध्वमुच्छृखलीकृतः । सदानैः शमित-A | स्तुंगः, सोऽपि रेणुः करेणुभिः ॥ ५५ ॥ चतुरंगचमूचक्र-समाक्रांतदिगंतरः । कोशांबोसविधेऽवात्सी। -द्वत्सानुच्छेदयन्नयं ॥५६॥ आवासितमुपस्कंधे, ज्ञात्वा तं भयकंपितः। कमप्यलभत क्षोभं, वत्से| श्वरपुरीजनः ॥ ५७ ॥ पुर्या बहिस्तु वास्तव्यः, क्रांतस्तस्याग्रसैनिकैः । लोकस्तत्कालमस्तोकः, किं | न चक्रे भयाकुलः ॥५८॥ कातराश्चक्रिरे केचि-त्पलायितुमुपक्रमं । तत्रैवासूत्रयामासु-भीमं यम-| | गृहं परे ||५९॥ उपर्युपरि जातानि, बालापत्यानि पश्यतः । तदैकस्य दरिद्रस्य, विदद्रे हृदयं क्षणात् | IPI॥५७॥ |॥ ६० ॥ विक्रीणतेस्म वणिज-स्तदा भांडं यथा तथा । परचक्रभयाक्रांता, न च क्रीणंति नूतनं |
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy