SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ मृगावती ॥१५॥ त्वत्प्रसादवशंवदा ॥ ५१ ॥ तदिदानीमनाथाहं, नाथ यूथपरिच्युता । मृगीव क्व विभो यामि । श्र-IRIचरित्रम | यामि शरणं च कं ॥ ५२ ॥ विलपानिति कुर्वाणां, करुणाक्षीरसागरः। कांदिशीकदशां दीनां, | स्पृशंती व्याहरन्मुनिः ॥ ५३ ॥ आयें मास्म स्पृश त्रास—मेषोऽस्मि तव बांधवः । सममेहि मया ध्वस्त-समस्तश्रममाश्रमं ॥ ५४ ॥ बांधवेति ध्वनिं श्रुत्वा, सुधासिक्तेव सा मुदा । मुनिं निभाल| यामास, स्वच्छवत्सलया दृशा ॥ ५५ ॥अवादीच ममायापि, भाग्यं जागर्ति किंचन । लीलया शोलर क्षायै, बंधुर्यन्मिलितोऽसि मे ॥ ५६ ॥ श्रियं च प्रियसंगं च, देवेन हरतापि मे । न किंचन हृतं || | मन्ये, शीलं चेन्निर्मलं मम ॥ ५७ ॥ तव निःकृत्रिमप्रीते-बंधोवेश्मनि निर्वृता । सीतेव वज्रजंघस्य, | प्राप्नुयां प्रसवोत्सवं ॥ ५८ ॥ । इति व्याहृत्य सा बाला, सहिता विश्वभृतिना । गत्वाश्रमे कुलपति, ब्रह्मभृतिमवंदत ॥ ५९॥ सार्वभौमः सुतो भृया-द्भवत्याः प्रियदर्शने। इत्याशीभिर्मुनींद्रेण, सत्याभिः साभिनंदिता ।। ६० ॥ तेनैवाथ तदुक्तेन, तां नाम्ना प्रियदर्शनां । प्रणयाद्विनयप्रा-माह्वयंति सती जनाः ॥ ६१ ॥ तया | ॥१५॥
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy