SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ मृगाव चरित्रम् ॥१३ D®000000 | अदर्शयच्च तस्यासी, पुरः पश्य तरोरधः। सिंहोत्संगनिषण्णेनं, नकुलाश्रितपन्नगं ॥३०॥ तप- स्विकन्यकाहस्त-न्यस्तान् विश्वस्तचेतसः । रभसेनेह नीवारान्, मृगाः कवलयंत्यमी ॥ ३१ ॥ ममायं पश्य दंडेश, बाहुः स्फुरति दक्षिणः । एतच्च दक्षिणं चक्षु-रयं चाधरपल्लवः ॥ ३२ ॥ सेनानोरवदद्वस्तु, दर्शयन्निदमद्भुतं । पुष्पितः शकुनस्तेऽसौ, फलिष्यति पुरः पुनः ॥ ३३ ॥ बालोऽपि महिमाभोग-सुभगो भावुकोदयः । कश्चिन्मुनिकुमारोऽय-मित एवाभिवर्त्तते ॥ ३४ ॥ बालः किरणमालीव, दुरालोकः स्वतेजसा । अथवेंदुरिवानंद-निस्पंदी नेत्रयोरयं ॥ ३५॥ क-| | थंचिद् दुर्मनीभृतः, सैष वाक्यैः प्रियंकरैः । ज्यायसा मुनिना तेन, प्रणयादनुनीयते ॥ ३६ ॥ ऊचे नृपश्च भूनाथं, कथं बालोऽत्र मे दृशः । निर्वृत्ताः कुर्वते वार्ता, नैव व्यावर्त्तनं प्रति ॥ ३७॥ अस्मिन्नदृष्टपूर्वेऽपि, किमु स्निह्यति मे मनः । तदयं किं स नागस्य, न भवेदभयंकरः ॥ ३८ ॥ | एतैर्वा किमु संकल्पै–रेतन्निश्चिनुगो मुनेः । एवमालोच्य तो प्रीत्या, ततस्तं जग्मतुतिं ॥ ३९ ॥ | अभिवंद्य गतावद्यौ, तत्सांत्वनपरं मुनिं । तो रसालतलासीनं, नत्वासीनो बभूवतुः ॥ ४० ॥ नृ
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy