SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ मृगावती ॥ अथ पंचमो विश्रामः प्रारभ्यते ॥ lel चरित्रम् वशं तदानीमानीतः, स्मरेणाथ नृपस्तथा । सेहे न नाम नामापि, कामं धर्मार्थयोर्यथा ॥१॥ ॥१०॥ | प्रियोपचर्यापर्याप्त-कायवाड्मानसक्रियः । न स कार्यासनं भेजे, न च धर्मासनं यतः ॥ २॥ ततो सो तत्यजेऽत्यंत-मोजसा तेजसापि च । अत्यासक्तिः कलत्रेऽपि, शुभोदर्का न कीर्त्यते ॥३॥ 0 अपरं विषयग्राम, स भृशं बुभुजे यतः। तदीयविषयग्रामं, पर्बुभुजिरे ततः ॥४॥ पांचालस्तु महीAI पाल-स्तत्र पत्यौ पराङ्मुखे । उदीर्णकामः कौशांब्या-मिच्छत्युपपतीयितुं ॥ ५॥ जितवाचस्प- Is तिमंत्री, ततो यौगंधरायणः । सेनानाथो रुमण्वांश्च, मंत्रयामासतुर्मिथः ।। ६॥ फलैकगम्यतारम्यः, | पुण्यराशिरिवाद्भुतः। भूपालाभ्युदयोदर्क-स्तत्र मंत्रस्तयोरभृत् ॥ ७ ॥ अथोत्थाय समेताभ्यां, ताभ्यामंतःपुरान्नृपः । आनिन्ये नैशमास्थानं, कुतोऽपि व्यपदेशतः ॥ ८॥ विस्मयान्निनिमेषाः, सुमनोभिरनेकधा । सा सभा भासुरा कल्पै-राजन्यैः पर्यपूर्यत ॥ ९ ॥ तदानीं मेदिनीपाले, मध्य8 मभ्यासिते सति । सुखासीनसुनासोरां, सा सुधमा व्यडंबयत् ॥ १० ॥ भूपालाकल्परत्नेषु, संजा 40,600.0000 ॥१०८।
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy