SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ पंडिअधणबालकहा। ॥२३॥ THANIRAHUnauth mIUMINA जाए पभायसमए, तस्स जयत्थं सहागओ विउसो । तथरियं नाऊणं, रायसमक्खं पढइ एवं ॥२६७॥ धर्मो जयति नाधर्म, इत्यलीकं कृतं वचः । इदं तु सत्यता नीतं, धर्मस्य त्वरिता गतिः ॥२६८॥ मिच्छत्तिसुराईणं, न कवित्तं पावकारणं कुणइ । वणंतो जिणचंदं, वयणविसुद्धिं समुक्कसह ।२६९।। सम्मइंसणपुव्वं, सम्म पालित्तु सावयवयाई । जिणिउं व गओ सग्गं, धणपालो देवरायगुरुं ॥२७॥ एव सुणेउं धणपालवित्तं, संमत्तसंसत्तिमहापवित्तं । वायाविसुद्धिं भविया कणेह, जहा लहुं सिद्धिसुहं लहेह ।।२७१।। unitiemaritte HUPTAHINDIPINEANIHITIPS n naitiati RIBE इअ वयणविसुद्धीए धणवालपंडिअकहा। T ASHumanith ॥२३॥
SR No.022761
Book TitlePandia Dhanwal Kaha
Original Sutra AuthorN/A
AuthorJasbhadravijay
PublisherMohanlal Maganlal Badami
Publication Year1861
Total Pages30
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy