SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ पंडिअधणबालकहा । ।। १८ ।। ॥ २०९ ॥ ॥२१०॥ ॥२११॥ ॥२१२॥ तत्तो अपिओ विदु, घणपालो अवसरुति विन्नवइ । देव ! इमीए सिरकंपकारणं पसिय निसुणेसु ॥२०७॥ किं नन्दी किं पुरारिः किमु रतिरमणः किं विधुः किं विधाता, किंवा विद्याधरोऽयं किमुन सुरपतिः किंनरः (लः ) किं कुबेर १। नायं नायं न चायं न खलु नहि न वा नैव नासौ न चासौ, क्रीडां कर्तुं प्रवृत्तः स्वयमिह हि हले ! भूपतिर्भो ज देवः ॥ २०८॥ इयधणपालमहाकविवण्णणवयणामयस्स पागाओ । धाराहिरायमणओ, पविलीणो रोसफणिगरलो विविणो राया, वरं वरेत्ति पंडियं वयइ । पडिभगइ सोऽवि नरवर !, नयगजुयं पतिय मह देसु doaणं पडिवजिय, वजिअपावस्स तस्स धम्मिस्स । दाऊण विधिहकणयं, सप्पणयं पेसए राया अह एगया नरिंद, पंडियसामंत मंतिपरिकलियं । नियपरिसाइ निवि, पडिहारो नमिय विन्नवइ देव! दुवारे विट्ठइ सिट्ठी पोयाओं आगओ दहुँ । अहिलसइ कोऽवि तुम्हें, चलणे को इत्थ आएसो १ निवेणं, भणि तेगावि आगिओ सिट्ठी । सिरिवरिकरयलजुओ, पणमेव नपिउमं नरवरदाविय आसणविडो सोऽवि दंसह निवस्स । मयणमयपट्टियाठियपसत्थिविताणि वित्ताणि भूवइणा सो पुट्ठो, कत्थ तुमेहिं इमाणि पत्ताणि । सिट्टीवि भगइ सामिय!, अवधारसु मह पन्नगो जलहिम्मि अम्हा पवहणम्मि खलियंमि मज्झ मग्गम्मि । निजामएहिं सोहिजमाणए गिरि विभागं सलिलंतरंमि पत्तं तम्भित्ती एवि एगदेसंमि । अक्खरपंती दिड्डा, लिहियाउ अपुण्त्रणे हिं 'सो रायासेण समागओ नमिय दुस तत्थ । मयणमय पट्टिया ठियपस स्थिथिताणि वित्ताणि इति प्रत्यन्तरे। २ माणव तत्थ सिव०प० ॥२९३॥ ॥२१४ ॥ ॥२१५ ॥ २१६ ॥ ॥ ॥ २१७॥ ॥२१८॥ (जुयल) ॥ १८ ॥
SR No.022761
Book TitlePandia Dhanwal Kaha
Original Sutra AuthorN/A
AuthorJasbhadravijay
PublisherMohanlal Maganlal Badami
Publication Year1861
Total Pages30
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy