SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ पंडिअ धणबालकहा । ॥ १४ ॥ नस्तं न पलायितं न चलितं नो जृम्भितं नोलनं, मृग्या मद्वशिनं करोति दयितं कामोऽयमित्याशया ॥ १६०॥ अपिच - किं कारणं तु कविराज ! मृगा यदेते, व्योमोत्पतन्ति विलिखन्ति भुवं वराहाः १ । देव ! त्वत्रच किताः श्रयितुं स्वजातिमेके मृगाङ्कमृगमादिवराहमन्ये ॥१६१॥ ॥ १६२॥ ॥ १६३॥ ॥१६५॥ ॥१६६॥ इय कवियणकयवन्नणमायन्निय भोयरायमहिनाहो । नियपुरओ सयलंपिहु, तिणं व मन्ने सुत्रगायलं एगं सुविसन्नमणं, करुणारससायरं निएऊणं । धणपालं भणइ निवो, किं न हु वनसि १ स तो पढइ रसातलं यातु यदत्र पौरुषं, कुनी तिरेषा शरणो ह्यदोषवान् । प्रहन्यते यद्ध लिनाऽतिदुर्बलो, हहा महाकष्टमराजकं जगत् ॥ १६४ ॥ इय भच्छणवयणेणं, कोवा अंविरमुहो महीनाहो । तं पुच्छ किं एयं १, सो वित्रुहो भगइ सुगु राय ! वैरिणोऽपि हि मुच्यन्ते, प्राणान्ते तृणभक्षणात् । तृणाहाराः सदैवैने, हन्यन्ते पशत्रः कथम् ? इय सुणिय जायकरुणो, भंजिय बाणासणं च चाणं च । आजंमं मिगयाए, नियमं गिण्हेइ भोयनिवो तत्तो चलिओ करुणारसिओ सरसाहिवो पुरामिमुदं । थंभर्नियडियछागं, जन्नस् य मंडवमुबेह तत्थ भयवेविरंगं, छागं विरसंतमइतरं करुणं । राया पिक्खिवि पुच्छर, पण्डिय ! किं एस बुब्बुयइ ? अवसरवेई निवबोहणाय सच्चं स पंडिओ भणइ । मरणभयकंपिरतणू, छागो एवं बयइ देव ! नाहं स्वर्ग फलोपभोगतृषितो नाभ्यर्थितस्त्वं मया, सन्तुष्टस्तृणभक्षणेन सततं साधो ! न युक्तं तत्र । ॥१६७॥ ॥१६८॥ ॥ ॥१६९ ॥ ॥ १७० ॥ १ नियन्त्रित 1138 11
SR No.022761
Book TitlePandia Dhanwal Kaha
Original Sutra AuthorN/A
AuthorJasbhadravijay
PublisherMohanlal Maganlal Badami
Publication Year1861
Total Pages30
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy