SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ पंडिअधण बालकहा। Is Im D जइ कोऽवि गुणट्ठाणं, इमाण पुरओ विरूवयं भणिही । तं नियरजाओ फुड, नासेमी सकिमिभसणुव्व ॥५९॥ रण्णो आएसेणं, वसहिं लहिउं ठिया चउम्मासिं । तत्तो सुविहियमुणिणो, विहरंति जहिच्छियं तत्थ ॥६ ॥ तत्तो जिणसरसूरी विहरंतो मालवंमि देसंमि । उज्जेणिपुरि नियपयपंकयपंतीहि भूसेइ ॥६ ॥ तत्थमदिणे सिरिसोमचंदनामेण भूमिदेवेण । परमा पीई जाया, मायारहियाण सूरीणं ॥६२।। 'रिउजजुसामअथव्वणपमुहाणं सयलविजठाणाणं । विसमपयत्थवियारं, मुणिउं विप्पो धुणइ सीसं ॥६३॥ अइसंवासवसेणं, नहमंसुवमा परुप्परं तेसिं । मित्ती परमं बुडिं, पत्ता अवरणहछायच . ॥६४॥ यतः-प्रारम्भगुर्वी क्षयिणी क्रमेण,तन्वी पुरा वृद्धिमती च पश्चात् । दिनस्य पूर्वार्द्धपरार्द्धभिन्नाच्छायेव मैत्री खलसजनानाम् ॥६५॥ अह सोमचंदमाहणवरेण नेहाउ पुच्छिो सूरी । तुम्हाणं चूडामणिजोइससत्थेसु अस्थि समो? गुरुमिर्भणितम्-तिजयपसिद्धं सिद्धंतबयणअणुवायसंनिहं अस्थि । सोमचन्द्रेणाप्युक्तम्-ता कहसु पसिय वीमंसिऊण पण्हुत्तरं मज्झ ॥६७॥ चुजं हिमधवलेहिवि, तस्स गुणोहेहि रञ्जियमहिं । भणिओ गुरुहिं बंधव!, पुच्छसु जं पुच्छणिजं ते ॥६॥ आणंदनिन्भरंगो, पुच्छइ तो दियवरो गुरूं नमिउं । मह पुवपुरिमनिहिय, महानिहाणं रयणभरियं ॥६९॥ तट्ठाणं तु न जाणे, ता भणसु करिनु तं पुणदं । गिहिस्सामो मयाभावे कजं दलेणावि |७०॥ १ सकमिसारमेय इव । २ ऋग्यजु.सामाथर्वप्रमुखाणाम् । ३ नवमांसोपमा । ४ अर्धमर्धम् । hINARIES mPALMITRAIN
SR No.022761
Book TitlePandia Dhanwal Kaha
Original Sutra AuthorN/A
AuthorJasbhadravijay
PublisherMohanlal Maganlal Badami
Publication Year1861
Total Pages30
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy