________________
श्रीवस्तुपाल
तृतीयः प्रस्तावः।
॥२९॥
शुभा, सौभाग्यादिगुणावलिविलसति स्वैरं वपुर्वेश्मनि ॥ संसारः सुतरः शिवं करतलकोडे लुठत्यंजसा, यः श्रद्धाभरभाजनं जिनचरितम् ।। पतेः पूजां सृजत्यादृतः ॥७६॥ गन्धेर्माल्यैर्विनिर्यबहुलपरिमलैरक्षतेधूपदीपैनैवेद्यैः प्राज्यभेदैरतिरुचिरतरैः पाकपूतैः फलैश्च । अम्भः
सम्पूर्णपात्रैस्त्रिजगदधिपतेरर्चनामष्टभेदां, कुर्वाणा वेश्मभाजः परमपदसुखस्तोममाराल्लभन्ते ॥७७॥ वस्त्रैर्वस्त्रविभूतयः शुचितरालङ्कारतोऽलङ्कतिः, पुष्पैः पूज्यपदं सुगन्धितनुता गन्धैर्जिने पूजिते । दीपैनिमनावृतं निरुपमा भोगरत्नादिमिः, सन्त्येतानि किमद्भुतं शिवपदप्राप्तिस्ततो देहिनाम् ।।७८॥ पुष्पैरप्यर्हतां पूजा, रचिता रुचिपूर्वकम् । दत्तेऽत्रैव भवे राज्यं, सुन्दरश्रेष्ठिसुनुवत् ॥७९॥ तथाहि भरतक्षेत्रे, धरणीतिलकोपमे । धरणीतिलकाहाने, पुरे पौरमनोहरे ॥८०॥ शशीव सुन्दरः श्रेष्ठी, सद्वृत्तः सकलोऽभवत् ।
धनधर्मवतां मान्यो, वदान्योत्तममण्डनम् ।।८।। तस्यासीत्सुन्दरी नाम्ना, प्रिया सर्वाङ्गसुन्दरी । विशुद्धशीलमाणिक्यमाणिक्याचल-* * चूलिका ॥८२॥ प्राच्यपुण्यानुभावेन, समं दयितया तया । सुखसागरमग्नस्य, तस्य कालोऽगमद् बहु ॥८३॥ श्रियो गेहे प्रभा देहे,* मनोज्ञजनसङ्गमः । अनङ्गभोगसंयोगः, प्राचीनसुकृतोदयात् ॥८४॥ यतः
भोज्यं भोजनशक्तिश्च, नरशक्तिर्वरस्त्रियः। विभवो दानशक्तिश्च, विशुद्धतपसः फलम् ॥८५॥ बभार सान्यदा गर्भ, रत्नगर्भव | सनिधिम् । मनाग् सक्लिष्टकर्माणं, पूर्व पश्चान्महोदयम् ।।८६॥ व्यपद्यताथ शूलेन, तस्मिन् गर्भगते पिता । जन्मनस्तु पुनर्माता,
| विषमा कर्मणां गतिः ॥८७॥ क्रमेण सम्पदो नेशुः, कुलटा(कुलेन सह) इव तत्क्षणात् । किं स्फुरन्ति चिरं व्योनि,रवावस्तं गतेऽशवः ।। On८८|| कुलं कला बलं लीला, लावण्यं मानिता तथा। नित्यं यामनुवर्तन्ते, लक्ष्मीः सैवात्र देवता ॥८९॥ प्राग्पुण्यात्वजनैरेव, Jell पालितो वृद्धिमाप सः। दुर्गतः कुलपुत्रश्चेत्यभिधामुद्बहन (द्वयवान्) भुवि ।।९०॥ यतः-यस्य त्राता भवेद्धर्मस्वाता सर्वोऽपि तस्य
॥२९॥