SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ॥२२॥ * ॐ *ॐ ॐ हैं 888888888888 श्रीवस्तुपाल ॐ रितः ॥३१॥ श्रीअवराजपुत्राभ्यामुभाभ्यां पार्श्वयोर्द्वयोः । स्थिताभ्यां विक्रमन्यायमूर्तिभ्यामिव शोभितः ||३२|| श्वेतातपत्र संशोभी, द्वितीयः चरितम् । चामराभ्यां विराजितः । शकुनेषु समग्रेषु, जयवादानुवादिषु ||३३|| पञ्चग्रामाभिधे ग्रामे, सङ्ग्रामोत्सवकौतुकी । श्रीवीरधवलः प्रापत्, क्रमाद्भामाधिपैर्वृतः ||३४|| षद्भिः कुलकम् ।। भीमसिंहोऽपि तत्रागाच्चाहुमानभटोत्कटः । नागेन्द्रं विगलनिद्रं, सृजन्नातोद्यनिः| स्वनैः ||३५|| ताभ्यां प्रतिष्ठितस्तत्र, सङ्ग्रामस्त्रिदिनान्तरे । भूपानां दीर्घदर्शित्वं यदायति हितावहम् || ३६ || दीयन्ते तत्र दानानि, दुरितत्रातशान्तये । दीनानाथद्विजादिभ्यः, सानन्दैः सुभटोत्तमैः ||३७|| सिंहनादा विधीयन्ते, वृषस्कन्धैर्नृपाङ्गजैः । शस्त्राधिष्ठातृदे वीनां, नानापूजोत्सवैः सह ||३८|| नित्यं नृत्यन्ति पात्राणि, रसपात्राणि सर्वतः । प्रबन्धा वीरसम्बन्धा, निवेद्यन्ते च पण्डितैः ॥ |||३९|| निःस्वानप्रमुखातोद्यवृन्दध्वानप्रतिध्वनिः । पृथिवीं पूरयामास, भट्टाशीर्वादपूर्वकम् ॥४०॥ उत्कण्ठा समभूद्योद्धुं योधानां वागगोचरा । नेदीयानिद्धबाहूनामाहवो हि महामहः || ४१॥ दुर्विगाहां चरैर्ज्ञात्वा प्रत्यर्थिपृतनापगाम् । सङ्ग्रामदिवसादर्वागू, मत्री भूपं व्यजिज्ञपत् ||४२॥ देव कार्पण्यदोषेण, युष्माभिर्नादृताः पुरा । तेजस्विनो महावीर्या, मारवा ये भटास्त्रयः ||४३|| मिलिताः कलितोत्साहास्ते परस्मिन् बले ततः । तद्बलान्निर्भयो भीमसिंहो गर्जति निर्भरम् ॥४४॥ श्रुत्वेति मत्रिराजोक्तं, स्माह श्रीराणकेश्वरः । अलं कातरलीलाभिर्यद्भाव्यं तद्भविष्यति ||४५ || जये वा युधि मृत्यौ वा, लाभ एव महीभुजाम् । जये जयश्रियः प्राप्तिमृतौ च त्रिदशश्रियः ॥ ४६ ॥ उदरम्भरिताधारी, यो जीवत्यवनीपतिः । पराभवपदं यायात्, प्रजाया अपि स क्रमात् ॥ ४७॥ मृतौ चिन्ता भवेत्तस्य, भृभुजो रणसीमनि । राज्यभारैकधौरेया, यस्य न स्युः सुमन्त्रिणः ॥ ४८ ॥ अथोवाच महामात्यश्चातुर्यैकवृहस्पतिः । देवे कार्मुकपाणौ तु परेलक्षास्तु के परे ॥ ४९ ॥ यतः - कोलः केलिमलङ्करोतु करिणः XBX8088108X8038 X£3K *&&K प्रस्तावः । ॥२२॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy