________________
* सत्कलः ॥७७॥ त्रिलोकसिंहनामान्यो, मान्यश्चासीन्मनस्विनाम् । खौजसा गणयन्त्येते, त्रयोऽपि तृणवजगत् ॥७८॥ त्रिभिर्विशेषकम् ।
ग्रासमात्रे पापात्रे, ज्येष्ठभ्रातापितेऽप्यमी । महेच्छत्वादकुर्वाणा, अपि स्वहृदये धृतिम् ॥७९॥ कल्पस्थायि न जीवितमैश्वर्य | नाप्यते यदाभिमतम् । लोकस्तथाप्यकार्य, कुरुते कार्य समुद्दिश्य ॥८०॥ इति सूक्तं स्मरन्तोन्तायधर्मवतां वराः । स्वबन्धुवध पापं, न चिकीर्षन्ति कहिंचित् ॥८१॥ समाने सोदरत्वे तु, प्रज्ञातेजोबलोज्ज्वले । राजसेवकभावोऽयं, दुस्सहो हि मनस्विनाम् ॥८२॥ अवृत्तिभयमन्त्यानां, मध्यानां मरणाद्भयम् । उत्तमानां च मानामपमानात्परं भयम् ॥८३॥ वरं विदेशगमनं, वरं काननसेवनम् । मध्ये स्वजनवर्गस्य, नापमानेन वर्तनम् ॥८४॥ इति चिन्ताभृतस्ते तु, त्रयोऽप्यल्पपरिच्छदाः । बन्धुराज्यं परित्यज्य, पकांभ इव चातकाः ॥८५॥ श्रीवीरधवलोपास्ति, खमनोऽभीष्टदायिनीम् । चिकीर्षवः समाजग्मुर्धवलकपुरं तदा ।।८६॥ युग्मम् ।। तत्र श्रीवस्तुपालस्य, वैभवं श्रुतपूर्विणः । ते पूर्व प्रापुरावासं, व्यवहारैकवेदिनः॥८७॥ दृष्ट्वा राजकुमारांस्तान् , कुमारस्फारतेजसः । निजगेहाङ्गणे | प्राप्तान , सर्वाङ्गसुभगस्थितीन् ।।८८। आसनादिविधिं भृत्यैः, कारयित्वा सगौरवम् । बभाषे धीसखाधीप, एवं सस्नेहमानसः॥८९।।
युग्मम् ॥ पुण्यवन्तो भवन्तोत्र, कुतः स्थानात्समागताः । किं प्रयोजनमुद्दिश्य, भूभुजः क्षत्रियोत्तमाः ॥९०॥ विनयं राजपुत्रेभ्य, * इति मुक्तस्य सत्यताम् । नयन्तो नम्रमूर्धानोऽधिकं ते मत्रिणः पुरः॥९१।। स्वरूपं भ्रातृभूपस्य, निरूप्य निखिलं निजम् । यथास्थिततया प्रोचु-रेवं भूपालसूनवः ॥९२॥ कृतज्ञविज्ञमाणिक्य, सर्वाङ्गीणगुणोदयम् । श्रुखा भवन्तं चौलुक्यराज्यलक्ष्मीधुरन्धरम् ।।९३।। खदंहिकमलोपास्ति, वयं कर्तुमिहागताः । श्रीवीरधवलस्वामिसेवाकल्पलतां श्रिताः ॥९४॥ इत्याकर्ण्य वचः कर्ण्य, तेषां मत्रिपुरन्दरः। सुप्रसन्नमनाः प्रोचे, यत्सन्तोऽज्यहितैषिणः॥९५॥ फलेग्रहिरभृदय, नृपव्यापारभूरुहः । यद्यूयं मे गृहं प्राप्ता, राजानोऽतीवदुर्लभाः॥