SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रस्तावः। श्रीवस्तुपाल M तिथिदेवतौ । मन्दिरे तस्थतुर्मत्रिराजौ राजन्यसेवितौ ॥७१॥ युग्मम् ॥ पौरैः प्रवर्धितोत्साहैर्वर्धापनमहोत्सवः । निर्मितप्राभृतैस्तेने, प्रवेशे वेश्मनस्तयोः ॥७२॥ वेदविद्याविदो विप्रा, वेदोच्चारपुरस्सरम् । शान्तिकं कर्म कुर्वाणा, आशीर्वाद ददुर्मुदा ॥७३॥ जगुर्जयजJakl यारावं, बन्दिनो विश्वनन्दिनः । सधवा धवलान्युच्चैर्मङ्गलार्थ मृगेक्षणाः ॥७॥ सानुजः सचिवाधीशो, मनोरथपरम्पराम् । सर्वेषां पूरयामास, कल्पद्रुरिव जङ्गमः ॥७५॥ एवं प्राप्य नरेन्द्रराज्यकमलां सर्वाऽधिकारस्थिति, श्रीमांश्चण्डपवंशमौक्तिकमणिः श्रीवस्तुपालः कृती । तेजःपालसुबन्धुवतिमहाः सप्ताङ्गराज्योदयं, कुर्वाणः कलिकालकुञ्जरहरिहर्ष प्रजासु व्यधात् ॥७६॥ ॥९॥ 5834-30-06 ge-N-SHARERe-N-ANDARDPRESE-10-08-04-04-08-10RRESPONSHIRSAREER-80-9000-34-30-34-30-De-SPRERNAREIN ॥ इति श्रीमहामात्यश्रीवस्तुपालचरित्रे तपागच्छाधिपश्रीसोमसुन्दरसूरिश्रीजयचन्द्रसूरिशिष्यपण्डितश्रीजिनहर्षगणिकृते हर्षाके मन्त्रिनरेन्द्रवंशदेवतादेशराज्यव्यापारप्राप्तिवर्णननामा प्रथमः प्रस्तावः समाप्तः ॥ BR-RHANNESSINGERIENTRANSPIRINARIESNINNEANINTERNATIONAIRTERSNES-NESHWARINAKARANE C- 33- 23 ॥९॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy