________________
श्रीवस्तुपाल चरितम् ।
सप्तमः प्रस्तावः।
॥११४॥
पञ्चमीतिथौ । पश्च वर्षाणि मासांश्च, सदाचारपरायणः ॥३४॥ सदृष्टिर्यः करोत्यहद्गुरुभक्तितरङ्गितः। पञ्चमज्ञानमासाद्य, स याया| त्पश्चमी गतिम् ॥३५।। युग्मम् ॥ पालनीयं त्रिधा शीलं, वर्जनीया कुसङ्गतिः। पूजनीयं श्रुतज्ञानं, पञ्चमीपर्वणि ध्रुवम् ॥३६॥ द्विरावश्यककृत्यानि कर्त्तव्यानि मनीषिणा । श्रुतज्ञानवतां भक्तिर्विधेया पञ्चमीदिने ॥३७॥ मुन्यादीनां यथायोग,संविभागविधानतः । पञ्चम्या उपवासस्य, विधेयं पारणं सदा ॥३८॥ यथाविधि सृजन्नेवमखण्डं पञ्चमीतपः। विश्वातिशायिसौभाग्यसम्पदं लभते नवम् ॥३९॥ पञ्च पञ्च प्रशस्यानि वस्तूनि विविधान्यपि। सद्गुरोरुपदेशेन, श्रुतज्ञानस्य कल्पयन् ॥४०॥ उद्यापनं करोत्येष, सम्पूर्ण पञ्चमीव्रते श्रीदेवगुरुसत्श्राद्धभक्तिं कुर्वन् यथाविधि ॥४१॥ युग्मम् ॥ श्रुत्वैवं सचिवस्वामी, भूरिभिः श्रावकैः समम् । पञ्चमीव्रतमानन्दात् , प्रपेदे सोत्सवं तदा ॥४२॥ विधिना शास्त्रपूतेन, स कृता पश्चमीतपः। तदुद्यापनमातेने, विश्वविश्वातिशायिकम् ॥४३॥
रत्नस्फटिकवैडूर्यहेमादिप्रतिमा नवाः । निर्मिता मन्त्रिणा तत्र, पञ्च पश्च पृथक् पृथग् ॥४४॥ प्रोत्तुङ्गपञ्चचैत्यानि, स्तम्भतीर्थपुरादिषु । हेमकुम्भान्वितान्युच्चैस्तोरणैर्मण्डितानि च ॥४५॥ धर्मशाला विशालास्तु, पुरेषु पत्तनादिषु । धातुदिव्याश्मनां पञ्चस| मवसृतयस्तथा ॥४६।। त्रिभिर्विशेषकम् ।। लेखिता भारतीकोशाः, षण्मतग्रन्थपूरिताः। द्वादशद्रम्मकोटीनां, सप्त तेन व्ययादहो॥ | ॥४७॥ माणिक्यैः पूजयामास, पञ्चभिः पुस्तकान्यसौ । पञ्चाहतान् ददौ भक्क्या, पञ्च वर्षासनानि च ॥४८॥ पञ्च कोटीश्वराः श्राद्धाः, पञ्च लक्षेश्वरास्तथा । सदृष्टयः कृतास्तेन, स्वधनार्पणतः पुनः॥४९॥ पद्मरागमयान्यहद्भालेषु तिलकानि सः । न्यधात्पश्च मणिस्वर्णमुकुटान् जिनमौलिषु ॥५०॥ पञ्चभिः पञ्चभिः श्लाघ्यैरन्यैरपि सुवस्तुभिः । निजशक्त्या तदा भक्ति, जिनार्चानामसौ व्यधात् ॥५१॥ समग्रसङ्घलोकस्य, गौरमूर्तेः स गौरवम् । विदधे बहुधा पात्रवस्त्राद्यैश्च तपखिनाम् ॥५२॥ एवं निर्माय सद्युक्त्या,
॥११४॥