________________
सप्तमः प्रस्तावः।
श्रीवस्तुपाल अस्य वेगं घनोल्बणम् । धत्तुं धरातले कोऽपि, न हीष्टे विष्टपाधिपः॥१३॥ सिद्धविद्याग्रणीगर्दभिल्लो यवनकुञ्जरैः । समूलमुदमूलि. चरितम् । द्राग्, सरिद्रुम इवोन्मदैः॥१४॥ सूर्यमण्डलनिर्गच्छदुच्चैस्तरतुरङ्गमम् । आरुह्यासह्यतेजा यो, वाजिकेलिमशीलयत् ॥१५॥ सोऽपि
भूपावलीसेव्यः, शिलादित्यो नरेश्वरः । उदच्छेदि यवस्तम्बवजवाद्यवनवजैः ॥१६॥ युग्मम् ॥ योजनानां शतान्युया, सप्त सप्ताश्व॥१०५॥
| तेजसः । यस्याज्ञा राजहंसीव, लीलामाकलयत्यहो ॥१७॥ राजा जयन्तचन्द्रोऽसौ, चन्द्रोज्ज्वलयशाः पुनः । असुरैराशुगैः क्षिप्रं, | क्षयं नीतः क्षणादपि ॥१८॥ युग्मम् ।। निबद्ध्य विंशतिवारान् , धर्मद्वारा मुमोच यः । सहाबुदीननामानं, सुरत्राणं रणाङ्गणे ॥१९॥ | पृथ्वीराजोऽप्यसौ तेन, क्षत्राचारवतां धुरि। विख्यातो रावणेनेव, बबन्धे कार्तवीर्यवत् ॥२०॥ युग्मम् ॥ ततोऽतिदुर्जया एते, देव
रपि दुराशयाः । मन्त्रिन्! किमत्र कर्तव्यमुपायं वद धीनिधे ! ॥२१॥ अथावदन्महामन्त्री, नात्र चिन्ता विधीयताम् । मयाप्यमी * विजेष्यन्ते, तवादेशप्रभावतः ॥२२॥ सप्रसादं नृपादेश, प्राप्यासौ वीरकेसरी । चतुरङ्गचमभारात्कम्पयन् काश्यपी ततः॥२३॥
पदे पदे ददद्दान, शकुनर्जयवादिभिः । अचलञ्जययात्रार्थ, दनुजोपरि साहसी ॥२४॥ रणकण्डूलदोर्दण्डत्रासितानेकशत्रवः। भूपाः सामन्तपालाद्यास्तस्यासन् सहगामिनः ॥२५॥ ततो ब्रजन् प्रजातकप्रतिकर्ता सतां मतः । श्रेयोर्थी श्रेयसां मूलं, स श्रीपार्श्वजिने |श्वरम् ॥२६॥ साक्षानागेन्द्रसंसेव्यं, सेवकाभीष्टदायकम् । पुरं सेरीसकं प्राप्य, पुपूज प्रौढपूजया।।२७।। युग्मम् ॥ तच्चत्ये काञ्चनं
कुम्भ, न्यधान्मन्त्री कृतोत्सवम् । चतुष्किकाचतुष्कं च, धर्मशाला पुनर्व्यधात् ॥२८॥ मन्त्री तत्र जिनाधीशपूजार्थ वाटिकां नवाम् ।। ok वापीप्रपायुतं सत्रागारं च विदधे सुधीः ॥२९॥ धर्मार्थ तत्र निर्माय, द्रम्मलक्षव्ययं पुरम् । मन्त्री पत्तनमायासीदुच्छ्रितध्वजभूषि
| तम् ॥३०॥ तत्र भाग्यभराकृष्टा, निशि निद्रामुपेयुषम् । इत्याख्यत्वममध्ये तं, देवी महणलाभिधा ॥३१॥ चिन्तां मा त्वं कृथा
॥१०५॥