SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ श्रीवस्तुपाल चरितम् । प्रस्तावः ॥९६॥ च व्यधापयत् ॥३९॥ श्रीवीरधवलाधीशस्वान्तसंतोषहेतवे । सोमेश्वरं तदानर्च, मन्त्री नानाविधार्चनैः ॥४०॥ नरेन्द्रादेशतो मन्त्री, सोमनाथमहेशितुः । माणिक्यखचितां मुण्डमालामयमकारयत् ॥४१॥ द्विशत्यासचतुःषष्ट्या, स्वर्णगद्याणकैरसौ । तत्रोमाभरणं सौख्यलतापुण्यकृतेऽकरोत् ॥४२॥ सोमनाथपुरतो निजकीर्त्याः, क्रीडपर्वतनिभं करियुग्मम् । तुङ्गमश्ममयमत्र वितेने, वस्तुपालसचिवेश्वरबन्धुः ॥४३॥ तत्र सत्रालयश्रेणिं, परितस्तत्पुरात्किल । विदधे वस्तुपालेन, भोजनाय जनावले ॥४४॥ द्विजानां वेदपाठाय, ब्रह्मशाला मनोहराः निर्मितास्तेन तद्वासियोगक्षेमविधायिना ॥४५॥ सोमेश्वरार्चने निष्ठाः, सर्वेऽपि पतितान्वयाः। निर्माल्यपाणयस्तत्र, निकषा तं समागताः ॥४६॥ भवद्भिभव्यया भक्त्या, भवानीपतिरय॑ते । इत्युक्ता बहुमानेन, मन्त्रिणेति जगुर्यथा ॥४७॥ युग्मम्॥ | नादत्ते कनकं सुमं सचिव ते कर्पूरपूरं स्मरन् , कौपीनेऽपि च कुप्यति प्रभुरसौ शंसन् दुकूलानि ते । दिग्धो दुग्धरसैजलेषु विमुखः श्रीवस्तुपाल! त्वया, कर्पूरागुरुमोदितः पशुपति! गुग्गुलं जिघ्रति ॥४८॥ पुरः पठत मे भूय, इत्यादिष्टास्तपोधनाः । पुनः पुनस्तदोचार्य, तस्थुः खिन्नाशया भृशम् ॥४९॥ शक्ति(उक्ति)संख्यसहस्राणि, द्रम्माणां धार्मिको ददौ । तेभ्यो वर्षासनैः साकं, तावद्भिः सचिवस्तदा ॥५०॥ समुद्रोऽसौ समुद्रस्य, सपर्यावर्जितात्मनः । संपदं सर्वतः पश्यन् , सानुजोऽथ तदावदत् ॥५१॥ माणिक्याकर पारिजातजनक क्रीडागृह श्रीपतेः, पीयूषैकनिवास वासवनदीवैदेहीदीक्षागुरो । धिक् क्षाराम्बुनिधे तवैतदखिल रूपं यदभ्यागतो, दिग्वासाः क्षुधितश्चराचरगुरुर्देवो विषं पायितः ॥५२॥ तेजःपाल उवाच-रत्नाकर तव तीरे, तान्यपि पङ्के लुठन्ति रत्नानि । यैरत्नैरलंक्रियते, क्षितिपप्रमदास्तनस्तबकः ॥५३॥ एवं तदुक्तिभिः प्रीतः, क्षीरनीरेश्वरस्तयोः । प्रददौ दक्षिणावर्च, शङ्ख सौख्यावई तदा ॥५४॥ उत्खातारोषितेनाथ, साङ्गणेशस्य सूनुना । जवादागत्य तत्रैव, सिंहसेनेन भृभुजा ॥५५॥ पितेव पूज्यमानोऽसौ, ॥१६॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy