SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ * ***488-8-81- 8 भवेऽस्मिन्नेते पदार्था अतिदुर्लभाः स्युः ॥२०॥ भावानिमानाप्य शुभोदयेन, कृतार्थतां ये सुकृतैर्नयन्ति । धन्या नरास्ते त्रिदिवापवर्गभूस्पृक् सुखश्रेणिमिहाश्रयन्ति ॥२१॥ शरीरसौख्याय शरीरिभिश्च, विधीयते पुत्रकलत्रयोगः । नानापशुश्रेणिपरिग्रहश्च, गृहाट्टनिर्माणधनार्जनानि ॥२२॥ तदस्ति नैवात्मवशं शरीरं, कृतघ्नमत्यन्तमसाररूपम् । यैरयते तेन विशुद्धधर्माभिधो निधिस्तैननु किं न लब्धम् ॥२३॥ पञ्चप्रमादैर्धनमेलनैकमोहग्रहग्राहविसंस्थुलेन । येनाङ्गिना वा सुकृतं कृतं नो, स केन धार्यः कुगतौ पिपत्सुः ।। ॥२४॥ धर्मेकसारं नरजन्म येन, हा हारितं मोहवशीकृतेन । अजागलस्थस्तननिष्फलेन, तेनाङ्गिना किं विहितं स्वकार्यम् ॥२५॥ केशोज्झिते यदि सुखेऽस्ति सदोदिते वो, वाञ्छा जगजनमनोऽभिमते नितान्तम् । धर्म कुरुष्व हितमाहतसंयतोक्तं. सर्वात्तिशान्तिवरभेषजमात्मनस्तत् ॥२६॥ पञ्चव्रताराधनसावधानी, पञ्चप्रकाराचरणप्रवीणौ। त्रिगुप्तिगुप्तौ समताधिमनखान्तौ समस्ताङ्गिदयाधुरीणौ ॥२७॥ मदेन | मानेन मनोभवेन, क्रोधेन मोहेन विवर्जितौ च । निरन्तरं तौ समयावगाहरतौ प्रकृष्टौ यतिनावभूताम् ॥२८॥ युग्मम् ।। ततो विद्यु प्रभो विद्युत्सुन्दरश्च सुरोत्तमौ । सञ्जातौ प्रथमे कल्पे, संयमाराधनेन तौ ॥२९॥ ततश्युतः क्रमादेष, व्यवहारी वरोदयः। जज्ञे | मदनदत्ताख्यो, विख्यातोऽखिलसम्पदा ॥३०॥ कनीयानकनीयःश्री_तायं भवतस्ततः । अमन्दानन्दसन्दोहं, दत्ते ते दृग्पथातिथिः।। |॥३१॥ निशम्यैवं सुरः सोऽपि, मह्यं सस्नेहमानसः । विषापहमिमं हारं, विश्वसारं समार्पयत् ।।३२।। कथं मे भगवन् भावी । बोधिलाभो भवान्तरे। धुसदेति तदा पृष्टः, समाचष्ट गुरुः पुनः ॥३३॥ आगामिनि भवे भावी, हरिदत्तेति विश्रुतः। नरवर्मनरेन्द्रस्य, भवान् मनुरनूनरुक् ॥३४॥ दर्शनादस्य हारस्य जातजातिस्मृतिस्ततः । सर्वत्रधर्ममच्छम, लप्स्यसे त्वं सुरोत्तम ॥३५।। सुरो मौनी 898-2-4 -24 *&
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy