________________
श्रीवस्तुपाल चरितम् ।
॥५१॥
58-848388833883%83% 8838% 883K
फलम् ॥ ७० ॥ सप्तक्षेत्री महामन्त्रिन् विश्रुतेयं सदाफला । अत्रोप्तं धनवीजं हि न क्षयेद्भवकोटिभिः ॥ ७१ ॥ यतः - जिनभवने जिनबिम्बे, जिनागमे जिनवरस्य वरसङ्घ । यो व्ययति निजं वित्तं स एव पुरुषोत्तमो लोके ॥ ७२ ॥ क्षेत्रेष्वमीषु सर्वेषु यथायोगं निजाः श्रियः । सद्द्दष्टिर्वतपूतात्मा, व्ययन् सुश्रावकः स्मृतः ॥ ७३ ॥ यतः - एवं व्रतस्थितो भक्त्या, सप्तक्षेत्र्यां धनं वपन् । दयया चातिदीनेषु, महाश्रावक उच्यते ||७४ || निशम्य देशनामेवं, गुरोः सचिवपुङ्गवौ । धर्मस्थानानि निर्मातुं, जातौ सर्वत्र सोद्यमौ ॥७५॥ तथा सर्वोत्तमे तीर्थे, श्रीशत्रुञ्जयभूभृति । नन्दीश्वरेन्द्रमण्डप - रैवताष्टापदादयः ॥ ७६ ॥ सर्वदर्शनसामान्ये, श्री रैवतगिरीश्वरे । श्री| शत्रुञ्जय सम्मेताष्टापदप्रमुखा नगाः || ७७|| आरासादिदलैर्दिव्यैर्जलस्थलपथागमैः । शोभनप्रमुखैः सूत्रधारैस्तच्छास्त्रकोविदैः ॥७८॥ | धर्मेच्छया स्थिरस्थायिधर्महेतोः स्थिरातले । ताभ्यामारम्भिताः कर्त्तुमसाध्या मरुतामपि ॥ ७९ ॥ चतुर्भिः कलापकम् । तदादेशात्प्र|तिग्रामं, प्रासादाः परमेशितुः । कैलाशाचलसङ्काशाः, कार्यन्ते तन्नियोगिभिः ॥८०॥ तत्तद्ग्रामपुरोत्पन्नराजभागधनादिभिः । वृत्ति| विधीयते सूत्रधारादीनां यथारुचि ॥ ८१ ॥ देवदायाः प्रदीयन्ते, ग्रामसीमकरार्पणैः । वाटिकाश्च सुमाद्य (तदर्चा) र्थं, स्थाप्यन्तेऽनु जिनालयान् ॥८२॥
जीर्णाश्च श्रीजिनादीनां प्रासादाः प्राक्तना भुवि । उद्धियन्ते च सर्वत्र, शक्त्या युक्त्या श्रियापि च ॥८३॥ छत्रचामरभृङ्गारतोरणादर्शदीपिकाः । श्रीखण्डद्रवपुष्पादि भाजनानि घनान्यपि ||८४|| सद्धातुकुण्डिकावास कुम्पिकादीपकावलीः । घण्टोपकर्षमाङ्गल्यप्रदीपारात्रिकादिकम् ||८५ || प्रतिचैत्यं विनिर्माय, श्रीजिनार्चनहेतवे । मुक्ताः खमुक्तये ताभ्यां रथयात्राकृते रथाः ॥ ८६ ॥ | पद्भिः कुलकम् || पूजाविघ्नकृतो दुष्टा, उच्छिद्यन्ते बलादपि । जिनधर्मभृतो लोकाः, सन्धार्यन्ते श्रियोऽर्पणात् ॥८७॥ प्रत्याकरं
88888888888888453280888888
चतुर्थः प्रस्तावः ।
॥५१॥