________________
॥२०॥
|| समर्पय ? एषु मध्ये च या कंथास्ति सा कृतविस्तारा प्रतिदिनं पंचशतदीनारान् यच्छति. अनेन दभेन || रूपसेन
है। ताडितं वस्तु निर्जीवमपि सजीवं भवति. पानं चैतत् सर्वदा लक्षमनुष्ययोग्यं भोजनं ददाति. पादुके हैं || चेमे मनोवांछिते स्थानके क्षणमध्ये प्रापयतः.
दीनारपंचशतदानपरा च कंथा । निर्जीववस्तुचिरजीवितदश्च दंडः॥ पात्रं च लक्षजनभोजनदायक है हि । श्रीपादुके च परदेशगतो समथें ॥ ८० ॥ इति तेषां वस्तूनां प्रभावं श्रुत्वा कुमारेणोक्तं भो योगिनो | 18| यदि यूयं मदुक्तं करिष्यथ तदाहं युष्माकं सर्वेषामपि तुल्यमेव समर्पयिष्यामि, केषामपि नाधिकं न च |
न्यूनं दास्यामि. तद्विषये च भवद्भिर्मबुद्धिरपि विलोकनीया. तत् श्रुत्वा तैयोगिभिरुक्तं हे कुमार , अस्माकं त्वत्कृतं प्रमाणमेव. अथ कुमारेणोक्तं यूयं सर्वे चतुर्पु दिक्षु दूरं तिष्टत? यस्यां दिशि यद्वस्त्वहं है | क्षिपामि तद्वस्तु तेन ग्राह्य, परं यदाहं सम्यग् विभज्य तालिकात्रयं पातयामि तदैव भवद्भिरत्रागंतव्यं, 2 | तत्समयावधि च दूरं वृक्षांतरे पृष्टिं दत्वा स्थेयं, मत्सन्मुखं न विलोकनीयं. एवमस्त्वित्युक्त्वा ते दूरं गत्वा
विचारयंति, यत् संप्रति कुमारोऽयं विश्वस्तो जातोऽस्ति, अथावसरे चैनमग्निकुंभे क्षिप्त्वा सुवर्णपुरुषं वयं 3 18| निष्पादयिष्यामः. एतावतात्र कुमारेण ते पादुके खपादयोः परिहिते, दंडश्च हस्ते धृतः, पात्रकथे च 8/
45555
॥ २० ॥