SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ रूपसेन 18/श्रांतः सन् स एकस्य निंबवृक्षस्य छायायामुपविष्टः, तत्र च स गतश्रमः शीतलांगो जातः, तदा तेन |8| चरित्रम | चिंतितं अहो विधात्रायमपि वृक्षो रोगनिवारणो निर्मितोऽस्ति. यतः-निंबो वातहरः कलो सुरतरुः ॥१७॥ | शाखाप्रशाखाकुलः । पित्तनः कफमारुतवणहरो द्राक्पाचकः शोधकः ॥ कुष्टच्छर्दिविषापहः कृमिहरस्ता- | पस्य निर्नाशको । बालानां हितकारको विजयते निंवाय तस्मै नमः ॥ ६६ ॥ सामान्यवृक्षा अपि मार्गस्थाः पथिकानामुपकारिणो भवंति, यतः-वरं करीरो मरुमार्गवर्ती । समग्रलोकं कुरुते कृतार्थ ॥ किं | कल्पवृक्षैः कनकाचलस्थैः । परोपकारप्रतिलंभदुःस्थैः ॥ ६७ ॥ क्षणं तत्र स्थित्वा यावत्सोऽग्रे गच्छति | | तावन्निर्मलशीतलजलपूर्णा नद्येका समागता, हृष्टेन तेन नदोतो वस्त्रपूतं जलं पीतं. यतः___सत्यपूतं वदेद्वाक्यं । मनःपूतं समाचरेत् ॥ दृष्टिपूतं न्यसेत्पादं । वस्त्रपूतं पिबेजलं ॥ ६८ ॥ पृथि- % है| व्यां त्रीणि रत्नानि । जलमन्नं सुभाषितं ॥ मृद्धैः पाषाणखंडेषु । रत्नसंज्ञाभिधीयते ॥ ६९ ॥ अथ स | | ततः शीघ्रं कनकपुरंप्रति गच्छन् दूरस्थमुच्चैस्तरं तं वटवृक्षं ददर्श. ततः सावधानतया यावत्तस्य वृक्षस्य हु| समीपे स याति तावत्तैश्चतुर्भिोंगींद्रः स मार्गे आगच्छन् दृष्टः. तदा ते संमील्य परस्परं कथयामासुर- | द॥ १७ ॥ 18| होऽयं समागच्छन्नरः कोऽपि महापुरुषो ज्ञायते, इति विचार्य ते तस्य सन्सुखं चेलः. ततो यदा ते 181" CAREGAORRECTCHECLICLECTRESS
SR No.022758
Book TitleRupsen Charitram
Original Sutra AuthorN/A
AuthorJinsuri
PublisherHiralal Hansraj
Publication Year1936
Total Pages82
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy