SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ નીચેના મંત્રના ૧૦૮ જાપ કરવા | ॐ अ-सि-आ-उ-सा-द-ज्ञा-चा-तेभ्यो नमः । ॥ इति मन्त्रः ॥ अथ देववन्दनम् । जो धुरि सिरिअरिहंत मूलदढपीठ पइट्ठिओ । सिद्ध - सूरि - उवज्झाय - साहु - चिहुं पासगरिट्ठिओ ॥१॥ दंसण-नाण-चरित-तव हि- पडिसाहतुम्बरु । तत्तक्खरसर- वग्गलद्धिगुरुपयदलसुन्दरु ॥२॥ दिसिवाल - जक्ख - जक्खिणीपमुहसुरकुसुमेहिं अलंकिओ । सो सिद्धचक्कगुरुकप्पतरु, अम्ह मणवंछियफल दिओ ॥३॥ जं किंचि- नमुत्थुणं- अरिहंतचेइयाणं- अन्नत्थ एक नवकारनो काउस्सग्ग करी पारी नमोऽर्हत्-कही नीचे प्रमाणे स्तुति बोलवी । श्री सिद्धचक्रपीठस्थ - मर्हमित्युज्जवलं पदम् । ॐ ह्रीं अनाहतोपेतं, वन्दे मन्त्रस्वरावृतम् ॥१॥ लोगस्स - सव्वलोए, अन्नत्थ - एक नवकारनो काउं. पारी नमोऽर्हत्, स्तुति बीजी __ श्री सिद्धचक्राष्टदलस्थसिद्धा - दिसत्पदाराधनतत्पराणाम् । विधीयते यैः स्वपदप्रसाद - स्ते तीर्थनाथा मम शं दिशन्तु ॥२॥ पुक्खखरदी - सुअस्स भगवओ- अन्नत्थ- काउं एक नवकार पारी नमोऽर्हत् स्तुति त्रीजी । श्री सिद्धचक्रगुरुमण्डलमूलमन्त्रवर्गाक्षरस्वरपदावलिवर्णरुपम् । ज्ञानं जिनप्रवचनस्य रहस्यभूतं, भूयान्मुदं मम सदा विशदावदातम् ॥३॥ सिद्धाणं बुद्धाणं, वेयावच्चगराणं-अत्रत्थ-काउ. एक नवकार पारी नमोऽर्हत् स्तुति चोथी । श्रेयः श्रीसुविलासवासभवनश्रीसिद्धचक्रस्थिताऽहँसिद्धादिपदप्रभावविभव - प्राग्भारविस्तारकाः । -627
SR No.022757
Book TitleNavpad Manjusha
Original Sutra AuthorN/A
AuthorAmityashsuri
PublisherSohanlal Anandkumar Taleda
Publication Year2005
Total Pages654
LanguageGujarati
ClassificationBook_Gujarati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy