________________
॥ ॐ ह्रीं श्रीं क्षीररसकलशेन श्रीसिद्धचक्रं स्नपयामीति स्वाहा ॥
॥ २ अथ दधिस्नात्रम् ॥ ॐ हाँ ह्रीं दधिसमुद्रोद्भवानि दध्युदकान्येतेषु स्नात्रकलशेषदतरन्त्वतैरन्तु संवौषट् ॥
___ आ मंत्र बोली दहीं भरवू. कलशाकारश्रीसिद्ध - चक्रविहितावतारमर्हन्तम् । शिवशान्तिकृते भक्त्या, स्नपयामः सुदधिरसकलशैः ॥२॥ ॥ ॐ ह्रीं श्रीदधिरसकलशेन श्रीसिद्धचक्रं स्नपयामीति स्वाहा ॥
॥ इति दधिस्नात्रम् ॥
॥३ अथ घृतस्नात्रम् ॥ ॐ ह्रीँ घाँ नी घृतसमुदोद्भवानि घृतोद कान्सयेषु
स्नात्र कलशेश्ववतरन्तवत्तरन्तु संर्वोषट् ।। कलशाकारश्रीसिद्ध - चक्रविहितावतारमर्हन्तम् । शिवशान्तिकृते भक्त्या, स्नपयामः सुधृतरसकलशैः ॥३॥ ॥ ॐ ह्रीं श्रीं सुघृतरसकलशेन श्री सिद्धचक्रं स्नपथामीति स्वाहा ॥
॥ इति धृतस्नात्रम् ॥
॥ ४ अथेक्षुरसस्नात्रम् ॥ ॐ ही आँ इँ इक्षुरससमुद्रोद्भवानि इर्दकान्येतेषु
स्नात्रकलशेष्वतरन्त्ववतरन्तु संवौषट् ।। कलशाकारश्रीसिद्ध - चक्रविहितारमर्हन्तम् । शिवशान्तिकृते भक्तया, स्नपयामः इक्षुरसकलशैः ।। ॥ ॐ ह्रीं श्रीं इक्षुरसकलशेनश्रीसिद्धचक्रं स्नपयामीति स्वाहा ॥
॥ इति इक्षुरसस्नात्रम् ॥ ॥ ५ अथ गन्धोदकस्नात्रम् ॥ ॐ ह्रीँ पाँ पी पवित्रतीर्थोद्भवानि गन्धोदकान्येतेषु
स्नात्रकलशेष्ववतरन्त्ववतरन्तु संवौषट् ।। આ મંત્ર ગંધોદક મંત્રીને કલશોમાં ભરવું !
कलशाकारश्रीसिद्ध - चक्रविहितावतारमर्हन्तम् । शिवशान्तिकृते भत्क्या, स्नपयामो गन्धरसकलशैः ॥५॥
623