SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ (२) ॐ पाण्डुकाय स्वाहा । ( ४ ) ॐ सर्वरत्नाय स्वाहा । (६) ॐ कालाय स्वाहा । (८) ॐ शंखाय स्वाहा । नव निधिपदो उपर नव अखरोट मूकी पूजन करवुं ॥ इति नवनिधिपूजनम् ॥ ભૂતબલિ भूता भूमिचरा, व्योमचरास्तिर्यक्चरा अपि । बलिपूजां प्रतीच्छन्तु, सन्तु संघस्य शान्तये ॥१॥ પંચવર્ણા બલિબાકળા દેવા । (३) ॐ पिंगलाय स्वाहा । (५) ॐ महापद्माय स्वाहा । महाकालाय स्वाहा । (७) ॐ (९) ॐ माणवकाय स्वाहा । દુષ્ટવિત્રાસનં ये दुष्टा बलिदानेन, न शाम्यन्ति कदाचन । तेषां मुद्राभिरेताभिः, कार्यं वित्रासनं स्फुटम् ॥१॥ भौमान् पार्ष्णि त्रिघातेन, दिव्यान् द्दष्टिनिपातनैः । दिक्चारिण स्त्रितालाभि दुष्टान् वित्रासयाम्यह ॥२॥ - ठः ठः ठः स्वाहा ॥ ॥ इति दुष्टवित्रासनम् ॥ ૧) દુષ્ટ ભૂમિ દેવોનું જમીન ઉપર ત્રણ વાર પગની પાની પછાડવાપૂર્વક વિત્રાસન કરવું (૨) દુષ્ટ દેવોનું ઉંચી ક્રૂર દ્રષ્ટિ ફેંક્વા પૂર્વક વિત્રાસન કરવું. (૩) દુષ્ટ દિશાચર દેવોનું ત્રણ તાળી પાડવા પૂર્વક વિત્રાસન કરવું. ॥ अथ स्नात्रम् ॥ स्वस्ति स्वस्ति नमोऽस्तु ते भगवते, त्वं जीव जीव प्रभो ! भव्यानन्दन नन्द नन्द भगव न स्त्रिलोकीगुरो ! त्वन्मूलाक्षरमन्त्रमण्डलमयश्री सिद्धचक्रक्रम प्राप्तस्नात्रमिदं शुभोदयकृतेऽस्माभिः समारभ्यते ॥१॥ - 621 યંત્રની સન્મુખ એક આરાધક ને જમણી બાજુ ચાર જણ તથા ડાબી બાજુ ચાર જણ મળી કુલ નવ આરાધકો કળશ લઇ ઉભા રહે. આ પાંચ શ્લોકનું સ્તોત્ર પ્રથમ મધુર સ્વરે ભણવું.
SR No.022757
Book TitleNavpad Manjusha
Original Sutra AuthorN/A
AuthorAmityashsuri
PublisherSohanlal Anandkumar Taleda
Publication Year2005
Total Pages654
LanguageGujarati
ClassificationBook_Gujarati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy