SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ ॥ ॐ ही अहँ सिद्धाधिपतये नमः ॥ એ મંત્ર બોલી શ્રી સિદ્ધચક્યત્રને હસ્તસ્પર્શ કરવો છે ॥ अथ पूजनम् ॥ પૂજન કરનારાઓએ કુસુમાંજલિ લઇને યંત્ર સન્મુખ ઊભા રહેવું परमेश्वर परमेष्ठिन् !, परमगुरो परमनाथ परमार्हन् । परमानन्तचतुष्टय, परमात्मनस्तुभ्यमस्तु नमः ॥ ए श्लोक-बोली जिनसन्मुख कुसुमांजलि करवी, पछी शक्रस्तव-नमुत्थुणं स्तोत्र भणq । ॥ ॐ हाँ हाँ हूँ हौं हँः असिआउसा सिद्धपरमेष्ठिनः अत्र अवतरत अवतरत, संवौषट्। नमः सिद्धपरमेष्ठिभ्यः स्वाहा ॥ आहान-मुद्राए आहान करवू । ॥ ॐ हाँ ही हूँ हौँ हँ: असिआउसा सिद्धपरमेष्ठिनः अत्र तिष्ठत तिष्ठत, ठः ठः । नमः सिद्धपरमेष्ठिभ्यः स्वाहा । स्थापन-मुद्राए स्थापन करवू । ॥ ॐ हाँ ह्रीं हूँ हौँ हँ: असिआउसा सिद्धपरमेष्ठिनः मम सन्निहिता भवत भवत, वषट् नमः सिद्धपरमेष्ठिभ्यः स्वाहा ॥ सनिरोध-मुद्राए सनिरोध करवो । ॥ ॐ हाँ ही हूँ हौँ हँः असिआउसा सिद्धपरमेष्ठिनः परेषामदृश्या भवत भवत, फट्। नमः सिद्धपरमेष्ठिभ्यः स्वाहा । अवगुंठन करवू । ॥ ॐ ह्रां ही हूँ हाँ हँ: असिआउसा सिद्धपरमेष्ठिनः इमां पूजां प्रतीच्छत प्रतीच्छत । नमः सिद्धपरमेष्ठिभ्यः स्वाहा ॥ पूजनमुद्रा (अंजलि) करी पूजन करवू । १ - मरिहंत ५६ - पूरन २३ ५४न। मंत्री मोदी, स री पूल ४२वी । नमोर्हत सिद्धाचार्योपाध्याय सर्वसाधुभ्यः मोदी पहनो मंत्र मोरवो मंत्र मोसाय . याणी Rusवी २६ पहे અષ્ટપ્રકારી પૂજા કરવી. १) ॐ हौँ सप्रातिहार्यातिशयशालिभ्यः श्रीअर्हद्भ्यः नमः स्वाहा ॥ પૂજન બાદ આરાધકે ૩% હી નમો અરિહંતાણં પદની એક માળા ગણવી ૨- શ્રી સિદ્ધપદનું પૂજન नमोर्हत सिद्धाचार्योपाध्याय सर्व साधुभ्य (२) ॐ ह्रीँ प्राप्तानन्तचतुष्टयेभ्यः श्री सिद्धेभ्यः नमः स्वाहा ।। પૂજન બાદ આરાધકે ૩૦ હીં નમો સિધ્ધાણં પદની એક માળા ગણવી -609
SR No.022757
Book TitleNavpad Manjusha
Original Sutra AuthorN/A
AuthorAmityashsuri
PublisherSohanlal Anandkumar Taleda
Publication Year2005
Total Pages654
LanguageGujarati
ClassificationBook_Gujarati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy