________________
मूलग्रहं कण्ठनिधिं च पार्श्व द्वयस्थयक्षादिगणं गुणज्ञैः ॥ यद् ध्यायते श्रीकलशैकरुपं, श्रीसिद्धचक्रं तदहं नमामि ॥६॥ सद्धाःस्थबीजं स्फुटबीजवीरं, सबीजदिक्पालमलं नृणां यत् ॥ भुमण्डले ध्यातमभीष्टदायि, श्रीसिद्धचक्रं तदहं नमामि ॥७॥ यत्रार्चित यत्र नमस्कृते च यत्र स्तुते यत्र नमस्कृते ( पुरस्कृते) च ॥ जना मनोवाञ्छितमाप्नुवन्ति श्रीसिद्धचक्रं तदहं नमामि ॥८॥ इत्यतित्रिदशोमणिद्रुमो - द्यत्प्रभावपटलं शिवप्रदम् ॥
अर्हदादिसमलंकृतं पदैः, सिद्धचक्रमिदमस्तु नः श्रिये ॥ ९ ॥ ( रथोद्धता ) स्वस्ति-नमोऽर्हंत्-सिद्धाचार्योपाध्याय-सर्वसाधुभ्यः
सम्यग्ज्ञान-दर्शन- चारु- चारित्र - सत्तपोभ्यश्च ॥
જે ભૂમિ ઉપર માંડલાની રચના કરી આપણે પૂજન કરવાના છીએ તે ભૂમિ શુધ્ધિ આદિના મંત્રો
१) ॐ ह्रीँ वातकुमाराय विघ्नविनाशकाय महीं पूतां कुरु कुरु स्वाहा ॥ खा मंत्र पोली ડાભ (દર્ભ) ના ઘાસથી ભૂમિનું પ્રમાર્જન કરવું ।
२) ॐ ह्रीँ मेघकुमाराय धरां प्रक्षालय हूँ फुट् स्वाहा ॥ ॥ मंत्र जोली डाल डाल પાણીમાં બોળી ભૂમિ ઉપર છાટવું ।
३ ) ॐ भूरसि भूतधात्रि सर्वभूतहिते भूमिशुद्धिं कुरु कुरु स्वाहा । आ मंत्र बोली भूमि उपर चंदनना छांटणा करवा- -भूमिशुद्धि ।
४) ॐ नमो विमलनिर्मलाय सर्वतीर्थंजलाय पां वां ज्वीं क्ष्वीं अशुचिः शुचिर्भवामि स्वाहा || આ મંત્ર બોલી ચેષ્ટાપૂર્વક સ્નાન કરવું ।
५ ) ॐ विमलाय विमल चित्ताय स्वाहा ।
६ ) ॐ विद्युत्स्फुलिंगे महाविधे सर्वकल्मषं दह दह स्वाहा ॥ २॥ मंत्र जोसी जन्ने ભુજાઓને સ્પર્શ કરવો-કલ્મષદહન ।
७) क्षिप ॐ स्वाहा, हा स्वा ॐ पक्षि ॥ खे मंत्राक्षरो अनुभे यड उत्तर आरोहावरोह કમે આ મંત્રાક્ષરો ઢીંચણ ૧, નાભિ ૨, હૃદય ૩, મુખ ૪, અને લલાટ-મસ્તક પ એમ પાંચ સ્થળે સ્થાપી-આત્મરક્ષા કરવી ।
॥ श्रीवज्रपञ्जरस्तोत्रम् ॥
ॐ परमेष्ठिनमस्कारं, सारं नवपदात्मकम् । आत्मरक्षाकरं वज्र-पञ्जराभं स्मराम्यहम् ॥१॥
607