SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ॥5 ॥ ॥6॥ ॥7 ॥ सम्यग्दर्शनदीपप्रकाशका मेयबोधसंभूताः भूरिचरित्रपताकास्ते साधुगणास्तु मां पान्तु जिनसिद्धसूरि देशक साधु वरानमलगुणगणोपेतान् पंचनमस्कार पदैस्त्रिसन्ध्यमभिनौमि मोक्षलाभाय एष पञ्च नमस्कारः सर्व पाप प्रणाशनः मंगलानां च सर्वेषां प्रथमं मंगलं भवेत् श्रीमदर्हत्सिद्धाचार्योपाध्यायाःसर्वसाधवः कुर्वन्तु मंगलं सर्वे निर्वाण परमश्रियम् सर्वान् जिनेन्द्र चन्द्रान् सिद्धानाचार्य पाठकान् साधून् रत्नत्रयं च वन्दे रत्नत्रयं सिद्धये भक्त्या पान्तु श्री पाद पद्मानि पंचानां परमेष्ठिनाम् लालितिनि सुराधिश चूडामणि मरीचिभिः प्रातिहायैर्जिनान् सिद्धान् गुणैः सूरीन् स्वमातृभिः पाठकान् विनयैः साधून् यौगांगैरष्टभिः स्तुवे । |॥8॥ ॥9 ॥ ॥10॥ ॥11॥ ॥1 ॥ " श्री पंच परमेष्ठि स्तव भक्तिव्यक्तिपुरस्सरं प्रणिदधे विस्तिर्ण मोहोदधे निस्तीर्णान् परमेष्ठिनः कृततमस्त्रासान् प्रकाशात्मनः पंचाऽप्युच्चतरान् क्षमाधरवरान् निस्तुल्यकल्याणकान् प्रीतिस्फीतिनिबंधनं सुमनसां तन्मन्दरागोत्तमान् अर्हन्तः स्वपरार्थ सम्पदुदय प्रादुर्भवद्वैभवाः स्तोतव्या जगतां गतान्धतमसः प्राणिप्रमाणीकृताः सन्मार्गे प्रथम प्रधान वचन व्यालुप्त मिथ्यापथाः भूयांसु भविनां भवाधिशमना देवाधिदेवाःश्रिये आहु र्यान सुकृतस्य सर्वकृतिनामैकान्तिकात्यन्तिकं सिद्धानन्तचतुष्टयं फलमपव्याधिच्छिताधिधुवं -310 ॥2॥
SR No.022757
Book TitleNavpad Manjusha
Original Sutra AuthorN/A
AuthorAmityashsuri
PublisherSohanlal Anandkumar Taleda
Publication Year2005
Total Pages654
LanguageGujarati
ClassificationBook_Gujarati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy