________________
॥38॥
139॥
||40॥
॥41॥
||421
हूयते न दीयते न न तप्यते न जायते निष्क्रियैः साधुभिरहो साध्यते परमं पदम् हू हू गीतैरपि सुधारसै मन्दार सौरभैः दिव्य तल्प सुखस्पशैः सुरीरुपै न ये हताः तत् किं ते तरवो यद्वा शिशवो यदि वा मृगाः न ते न ते न ते किन्तु मुनयस्ते निरज्जनाः णं कारोऽपं भणत्येवं त्रिरेखो बिन्दुशेरवरः गुप्तित्रये लब्धरेखाः सवृत्ताः स्युर्महर्षयः नवभेद जीवरक्षा सुधाकुण्ड समाकृतिः दत्तां नवाक्षरीयं मे धर्मे भावं नवं नवम्
षष्ट प्रकाशः एष पञ्च नमस्कारः सर्व पाप प्रणाशनः मंगलानां च सर्वेषां मुख्यं भवति मंगलं
समिति प्रयतः सम्यग् गुप्तित्रय पवित्रितः
अमुं पश्च नमस्कारं यः स्मरत्युपवैणवम् शत्रुर्मित्रायते चित्रं विषमप्यमृतायते अशरण्याऽप्यरण्यानी (नि) तस्य वासगृहायते
ग्रहाःसानुग्रहास्तस्य तस्कराश्च यशस्कराः
समस्तं दुर्निमिताद्यमपि स्वस्ति फलेग्रहिः न मन्त्र तन्त्र यन्त्राद्यास्तं प्रति प्रभविष्णवः सर्वापि शाकिनी द्रोह जननी जननी इव व्यालास्तस्य मृणालन्ति गुजापुञ्जन्ति वह्मयः
मृगेन्द्रा मृगधूर्तन्ति मृगन्ति च मतगजाः तस्य रक्षोऽपि रक्षायै भूतवर्गेऽपिभूतये प्रेतोऽपि प्रीतये प्रायश्चेटत्वायैव चेटकः
-301)
॥2॥
॥3॥
॥4॥
॥5॥
॥6
॥
॥7॥