SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ |॥22॥ ॥1॥ ॥2 ॥ ॥3॥ ॥4॥ सप्तक्षेत्रीव सकला सप्त क्षेत्रीव शाश्वती सप्ताक्षरीयं प्रथमा सप्त हन्तु भयानि मे द्वितीय प्रकाशः न जातिर्न मृतिस्तत्र न भयं न पराभवः न जातु क्लेशलेशोऽपि यत्र सिद्धाः प्रतिष्ठिताः मोचा स्तम्भ इवासारः संसारः क्वैष सर्वथा क च लोकानगं लोकसारत्वात् सिद्धवैभवम् सितधर्माः सितलेश्याः सितध्यानाः सिताश्रयाः सितश्लोकाश्च य लोके सिद्धास्ते सन्तु सिद्धये सतांस्वर्मोक्षयोर्दाने धाने दुर्गतिपाततः मन्येऽहं युगपच्छक्तिं सिद्धानां द्धेतिवर्णतः ध्धा वर्णे सिद्धशब्देऽत्रसंयोगोवर्णयार्दधोः सकर्णोऽयं सकर्णानां फलं वक्तीव योगजम् परस्परं कोऽपियोगः क्रिया ज्ञान विशेषयोः स्त्रीपुंसयोरिवानन्दं प्रसूते परमात्मजम् भाग्यं पंड्नुपमं पुंसां व्यवसायोऽन्ध-सन्निभः यथा सिद्धेस्तयोर्योगे तथा ज्ञान चरित्रयोः खड्गखेटक वत् ज्ञान चारित्र द्वितयं वहन् वीरो दर्शन सन्नाहः कलेः पारं प्रयाति वै नयतोऽभीप्सितं स्थानं प्राणिनं सत्तपःशमौ समंनिश्चल विस्तारौ पक्षाविव विहंगमम् युक्तौ धुर्याविवोत्सर्गा पवादौ वृषभावुभौ शीलांगरथमारुढं क्षुणात् प्रापयतः शिवम् निश्चय व्यवहारौ द्वौ सूर्याचन्द्रमसाविव इहामुत्रदिवारात्रौ सदोद्यौताय जाग्रतः अन्तस्तत्त्वं मनः शुद्धि बहिस्तत्त्वं च संयमः कैवल्यं द्वय संयोगे तस्माद् द्वितयभाग् भव -295 ॥5॥ ॥6॥ ॥7॥ ॥४॥ ॥9 ॥ ॥10॥ ॥11॥ ||12||
SR No.022757
Book TitleNavpad Manjusha
Original Sutra AuthorN/A
AuthorAmityashsuri
PublisherSohanlal Anandkumar Taleda
Publication Year2005
Total Pages654
LanguageGujarati
ClassificationBook_Gujarati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy