SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ પાતંજલયોગસૂત્ર ભાગ-૧ | સમાધિપાદ | સૂત્ર-૨ सूत्रार्थ : ચિત્તવૃત્તિનો નિરોધ યોગ છે. I૧-રા टी : 'योग इति'-चित्तस्य निर्मलसत्त्वपरिणामरूपस्य या वृत्तयोऽङ्गाङ्गिभावपरिणामरूपास्तासां निरोधो बहिर्मुखपरिणतिविच्छेदादन्तर्मुखतया प्रतिलोमपरिणामेन स्वकारणे लयो योग इत्याख्यायते, स च निरोधः सर्वासां चित्तभूमीनां सर्वप्राणिनां धर्मः कदाचित्कस्याञ्चिद् बुद्धिभूमावाविर्भवति, ताश्च क्षिप्तं मूढं विक्षिप्तमेकाग्रं निरुद्धमिति चित्तस्य भूमयः, चित्तस्याऽवस्थाविशेषाः, तत्र क्षिप्तं रजस उद्रे कादस्थिरं बहिर्मुखतया सुखदुःखादिविषयेषु विकल्पितेषु व्यवहितेषु सन्निहितेषु वा रजसा प्रेरितम्, तच्च सदैव दैत्यदानवादीनाम्, मूढं तमस उद्रेकात् कृत्याकृत्यविभागमगणयत् क्रोधादिभिर्विरुद्धकृत्येष्वेव नियमितम्, तच्च सदैव रक्षःपिशाचादीनाम्, विक्षिप्तं तु सत्त्वोद्रेकाद्वैशिष्ट्यैन परिहत्य दुःखसाधनं सुखसाधनेष्वेव शब्दादिषु प्रवृत्तम्, तच्च सदैव देवानाम् । एतदुक्तं भवति-रजसा प्रवृत्तिरूपं, तमसा परापकारनियतं, सत्त्वेन सुखमयं चित्तं भवति, एतास्तिस्रश्चित्तावस्थां समाधावनुपयोगिन्यः, एकाग्रनिरुद्धरूपे द्वे च सत्त्वोत्कर्षाद्यथोत्तरमवस्थित्वात्समाधावुपयोगं भजेते, सत्त्वादिक्रमव्युत्क्रमे त्वयमभिप्रायः-द्वयोरपि रजस्तमसोरत्यन्तहेयत्वेऽप्येतदर्थे रजसः प्रथममुपादानं, यावन्न प्रवृत्तिर्दशिता तावन्निवृत्तिन शक्यते दर्शयितुमिति द्वयोर्व्यत्ययेन प्रदर्शनम्, सत्त्वस्य त्वेतदर्थे पश्चात् प्रदर्शनं यत्तस्योत्कर्षेणोत्तरे द्वे भूमी योगोपयोगिन्याविति, अनयोर्द्वयोरेकाग्रनिरुद्धयो म्योर्यश्चित्तस्यैकाग्रतारूपः परिणामः स योग इत्युक्तं भवति, एकाग्रे बहिर्वृत्तिनिरोधः, निरुद्धे च सर्वासां वृत्तीनां संस्काराणां च प्रविलय इत्यनयोरेव भूम्योर्योगस्य सम्भवः ॥२॥ टीवार्थ: चित्तस्य .... आख्यायते, पातंशन प्रभाए नखसत्यना परिए।३५ यित्तना संगमावપરિણામરૂપ જે વૃત્તિઓ છે તેનો વિરોધ યોગ છે=બહિર્મુખપરિણતિના વિચ્છેદથી અન્તર્મુખપણાને કારણે પ્રતિલોમ પરિણામથી ચિત્તની વૃત્તિઓનો સ્વકારણમાં લય યોગ એ પ્રમાણે કહેવાય છે. ___स च ..... अवस्थाविशेषाः, मने सर्व प्रामोना सवायत्तभूमिमोनो तरोध धर्म ग्यारे કોઈ ક્ની બુદ્ધિભૂમિમાં આવિર્ભાવ પામે છે અને તે ક્ષિપ્ત, મૂઢ, વિક્ષિપ્ત, એકાગ્ર અને નિરુદ્ધ એ પ્રકારે ચિત્તની ભૂમિઓ છે-ચિત્તની અવસ્થાવિશેષ છે. तत्र ..... दानवादीनाम्, त्यां-क्षिप्त, मूढ, विक्षिप्त, मेजय मने निरुद्ध मे प्रकारे यित्तनी भूमिमो છે ત્યાં, વિકલ્પિત, વ્યવહિત અથવા સનિહિત એવા સુખ-દુ:ખાદિવિષયોમાં બહિર્મુખપણાને કારણે
SR No.022735
Book TitlePatanjalyog Sutra Part 01
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2011
Total Pages310
LanguageGujarati
ClassificationBook_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy