________________
૮૮
पातलयोगसूत्र भाग-१ / समाधिपा | सूत्र-32-33 સ્થાપન કરવામાં આવે તો અરિહંતાદિના ગુણોથી ભાવિત થયેલું ચિત્ત તે ભાવોમાં સ્થિરતાને પામે छ, ना २६ वित्तन। विक्षेपो ६२ थाय छे. ||१-3२|| मपतरशि:
इदानीं चित्तसंस्कारापादकपरिकर्मकथनमुपायान्तरमाह - અવતરણિફાર્થ :
પાતંજલયોગસૂત્ર ૧-૩૨માં ચિત્તના વ્યોમેપોને દૂર કરવાનો ઉપાયો બતાવ્યા. હવે ચિત્તના સંસ્કારના આપાદન્નચિત્તના ઉત્તમ સંસ્કારના આપાદક એવા પરિકર્મના ક્યનરૂપ ઉપાયાંતરને કહે છે અર્થાત્ ચિત્તના વ્યાક્ષેપના પરિવાર માટે ચિત્તને પરિકર્ષિત કરવાના ઉપાયોને કહે છે –
सूत्र:
मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् ॥१-३३॥
सूत्रार्थ :
સુખ-દુ:ખ પુણ્ય અને અપુણ્યવિષયવાળી મૈત્રી, કરુણા, મુદિતા અને ઉપેક્ષાના ભાવનથી यितनुं प्रसाहन यितना विक्षेपोना परिहारनो Bाय छे. ॥१-33|| टीs:
'मैत्रीति'-मैत्री सौहार्दम्, करुणा कृपा, मुदिता हर्षः, उपेक्षौदासीन्यम्, एता यथाक्रम सुखितेषु दुःखितेषु पुण्यवत्सु अपुण्यवत्सु च विभावयेत् । तथाहि-सुखितेषु साधु एषां सुखित्वमिति मैत्री कुर्यान्न तु ईर्ष्याम्, दुःखितेषु कथं नु नामैषां दुःखनिवृत्तिः स्यादिति कृपामेव कुर्यान्न ताटस्थ्यम्, पुण्यवत्सु पुण्यानुमोदनेन हर्षमेव कुर्यान्न तु किमेते पुण्यवन्त इति विद्वेषम्, अपुण्यवत्सु चौदासीन्यमेव भावयेन्नानुमोदनं न वा द्वेषम्, सूत्रे सुखदुःखादिशब्दैस्तद्वन्तः प्रतिपादिताः, तदेवं मैत्र्यादिपरिकर्मणा चित्ते प्रसीदति सुखेन समाधेराविर्भावो भवति, परिकर्म चैतद् बाह्यं कर्म, यथा गणिते मिश्रकादिव्यवहारो गणितनिष्पत्तये सङ्कलितादिकर्मोपकारकत्वेन प्रधानकर्मनिष्पत्तये भवति, एवं द्वेषरागादिप्रतिपक्षभूतमैत्र्यादिभावनया समुत्पादितप्रसादं चित्तं सम्प्रज्ञातादिसमाधियोग्यं सम्पद्यते, रागद्वेषावेव मुख्यतया विक्षेपमुत्पादयतः, तौ चेत् समूलमुन्मिलीतौ स्यातां तदा प्रसन्नत्वान्मनसो भवत्येकाग्रता ॥१-३३॥